________________
आगम
(२१)
“पुष्पिका” - उपांगसूत्र-१० (मूलं+वृत्तिः) अध्ययनं [२,३]
------ मूलं [४,५-७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [२१], उपांग सूत्र - [१०] "पुष्पिका" मूलं एवं चन्द्रसूरि-विरचिता वृत्ति:
निरया
॥२४॥
प्रत
सुत्राक
दीप
सीओ नगरीओ अंबसालवणातो चेइयाओ पडिनिक्खमति २ बहिया जणवयविहार विहरति । तते णं से सोमिले माहणे | अण्णदाकदायि असाहुदंसणेण य अपज्जुवासणताए य मिच्छत्तपज्जवेहि परिवमाणेहिं २ सम्मत्तपज्जवेहि परिहायमा
हिं मिच्छत् च पडिवो । तते णं तस्स सोमिलस्स माहणस्स अण्णदा कदायि पुनरत्तावरत्तकालसमयसि कुटुंबजागरियं जागरमाणस्स अयमेयारूचे अन्झथिए जाच समुप्पज्जित्या-एवं खलु अहं वाणारसीए नयरीए सोमिले नाम माहणे अचंतमाहणकुलप्पमए । तते णं मए वयाई चिण्णाई वेदा य अहीया दारा आहूया पुत्ता जणिता इडीओ संमाणीओ पसुवधा कया जन्ना जेट्ठा दक्षिणा दिना अतिही पूजिता अग्गीहया जया निक्खित्ता, सेयं खलु मम इदाणि कल्लं जाव 19 जलते वाणारसीए नयरीए बहिया वहये अंबारामारोबाचित्तए, पर्व माउलिंगा बिल्ला कविट्ठा चिचा पुप्फारामारोवावित्तए, एवं संपहेति संपेहिता कलं जाव जलते बाणारसीए नयरीए बहिया अंबारामे य जाच पुप्फाराम य रोवावेति । तते णं सटाणमुवगओ सोमिलमाहणी' असाहुदंसणेणं । ति असाधवः-कुदर्शनिनो भागवततापसादयः तदर्शनेन साधूनां च-सुधमणानामदर्शनेन तत्र तेषां देशान्तरविहरणेनादर्शनतः, अत पषापर्युपासनतस्तदभाषात, अतो मिथ्यात्वपुदलास्तस्य प्रवर्धमानतां गताः सम्यक्त्वपुद्गलाश्चापचीयमानास्त पवैभिः कारणैमिथ्यात्वं गतः, तदुक्तम्-" माभेया पुथ्योगाहसंसग्गीप य अभिनिवेसेणं चउहा खलु मिच्छत्तं, साहूर्णऽदसणेणहवा ॥१॥" अतो अत्र असाहुदसणेणं इत्युक्तम् । 'अस्थिप जाव' ति आध्यात्मिकः-आत्मविषयः चिन्तितः-स्मरणरूपः प्रार्थितः-लधुमाशंसितः मनोगतो-मनस्येव वर्तते,यो न बहिः प्रकाशितः सहाल्पो-विकल्पः समत्पन्न:-प्रादुर्भतः, तमेषाह-एथमित्यादि वयाई चिण्णाई' व्रतामिनियमास्ते च शौचसंतोषतपःस्वाध्यायादीनां प्रणिधानानि वेदाध्ययनादि कृतं च, ततो ममेवानी लौकिकधर्मस्थानाचरणयाउरामारोपणं कर्तुं श्रेयः तेन वृक्षारोपणमिति, अत पवाह-अंबारामे य' इत्यादि।
अनुक्रम [५-७]
॥२४॥
~ 10~