________________
आगम
“निरयावलिका" - उपांगसूत्र-८ (मूलं+वृत्तिः ) अध्ययनं [-]------------
------- मूलं [२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१९], उपांग सूत्र - [०८] "निरयावलिका" मूलं एवं चन्द्रसूरि-विरचिता वृत्ति:
(१९)
बलिका.
प्रत
सुत्राक
दीप
(उत्तरपुरिच्छिमे दिसीभाए) गुणसिलए, चेइए, वन्नउ, असोमवरपायवे पुढविसिलापट्टएं ते णं काले ण ते ण समए ण समणस्स भगवओ महावीरस्स अंतेवासी अज्जमुहम्मे नाम अणगारे जातिसंपन्ने जहा केसि जाव याताः सन्तो यस्मिन् तत् प्रमुदितजनजानपदम् | " उत्ताणनयणपेच्छणिज्ज" सौभाग्यातिशयात् उत्तानः अनिमिषैः नयने:लोचनः प्रेक्षणीयं यत्तत्तथा । "पासाइयं चित्तप्रसत्तिकारि। “दरिसणिज्ज" यत् पश्यञ्चक्षुः श्रमं न गच्छति । अभिरूवं' मनोक्षरूपम् । “पडिरूवं" द्रष्टारं द्रष्टार प्रति रूपं यस्य तत्तयेति। तस्मिन् “ उत्तरपुरिच्छिमे दिसीभाए गुणसिलए नाम चेहए होत्था" चैत्य-व्यन्तरायतनम् बन्नओ' ति चैत्यवर्णको वाच्य:-"चिराईए पुचपुरिसपन्नत्ते" चिर:-चिरकाल: आदि:निवेशो यस्य तत् चिरादिकम् अत एव पूर्वपुरुवैः-अतीतनरैः प्राप्तम्-उपादेयतया प्रकाशितं पूर्वपुरुषप्राप्तम् । “सच्छत्ते सज्झए सघंटे सपडागे करवेयहीए" कृतवितर्दिक-रचितवेदिकं "लाउल्लोइयमहिए" लाइयं-यद्भुमेश्छगणादिना उपलेपनम्, उल्लोइयं-कुडघमालानां सेटिकादिभिः संमृष्टीकरण, ततस्ताभ्यां महितमिव महितं पूजितं यत्तत्तथेति । तत्र च गुणशिलकत्ये अशोकवरपादपः समस्ति, “तस्स णं हेट्ठा खंधासने, पत्थ ण मई पगे पुढविसिलापट्टए पन्नत्ते, विक्खंभायामसुप्पमाणे आईणगरूयबूरनवणीयतूलफासे" आजिनक-वर्ममयं यक्ष, कत-प्रतीतं, बूरो-धनस्पतिविशेषः, नवनीत-प्रक्षण, तुलम्-अर्कतूलं, तात् रूपों यस्य स तथा, कोऽर्थः १ कोमलस्पर्शयुक्तः । 'पासाप जाव पडिरूवे' ति | 'ते काले णे' इत्यादि, 'जासंपन्ने' उत्तममातृकपक्षयुक्त इति बोद्धव्यम्, अन्यथा मातृकपक्षसंपन्नत्वं पुरुषमात्रस्यापि स्यात् इति नास्योत्कर्षः कशिदुको भवेत् , उत्कर्षाभिधानार्थ चास्य विशेषणकलापोपादानं चिकीर्षितमिति । पर्व "कुलसपने," नवरं कुलं-पैतृकः पक्षः। "बलसंपन्ने" बल-संहननविशेषसमुत्थः प्राणः । 'जहा केसि' ति केसि (शि) वर्णको वाच्यः, सब “विणयसंपन्ने" लाघवं
वाच्यविशेष इति वा पाठः MEAdaalana
अनुक्रम
मूलसूत्र-२
~5~