________________
आगम
(१९)
“निरयावलिका" - उपांगसूत्र-८ (मूलं+वृत्ति:) अध्ययनं [१] ---------
------ मूलं [१०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१९], उपांग सूत्र - [०८] "निरयावलिका" मूलं एवं चन्द्रसूरि-विरचिता वृत्ति:
प्रत
सूत्राक
दीप
रियातो पेलणं देविं सुक्क भुक्खं जाव झियायमाणी पासंति, पासित्ता जेणेव सेणिए राया तेणेव उवागच्छति, २ करतलपरिगहियं सिरसावत्तं मत्यए अंजलि कड्ड सेणियं रायं एवं बयासी-एवं खलु सामी ! चेष्ठणा देवी न याणामो केणइ कारणेणं मुक्का भुक्खा जाब झियायति । तते णं से सेणिए राया तासि अंगपडियारियाणं अंतिए एयमद्वं सोचा निसम्म तहेव संभते समाणे जेणेव चेल्लणा देवी तेणेव उवागच्छइ २ चिल्लणं देवि मुक भुक्खं जाव झियायमाणि पासित्ता एवं वयासी-किन तुम देवाणुप्पिए ! सुका भुक्खा जाब झियायसि ? तते ण सा चेलणा देवी सेणियस्स रण्णो एयम₹ णो आढाति णो परिजाणाति तुसिणीया संचिद्दति। तते णं से सेणिए राया चिल्लणं देवि दोचं पि सञ्चं पि एवं वयासी-किंणं अहं देवाणुप्पिए ! एयमट्ठस्स नो अरिहे सवणयाए जण तुर्म एयमई रहस्सीकरेसि ? तते णे सा चेल्लणा देवी सेणिएणं रना दोचं पि तचं पि एवं वुत्ता समाणी सेणिय राय एवं वयासी-पत्थि ण सामी ! से केति अढे जस्स गं तुम्मे अगरिहा सवणयाए, नो चेवणं इमस्स अटुस्स सवणयाए, एवं खलु सामी! मम तस्स ओरालस्स जाव महासुमिणस्स तिण्ई मासाणे बहुपडिपुषणाणं अयमेयारूपे दोहले पाउन्भूए धमातो गं तातो अम्मयाओ जाओणं तुम्भ उदरवलिमसेहि सोल्लेएहि य जाव दोहलं विणेति । तते णं अहं सामी ! तैसि दोहलंसि अविणिजमाणी मुक्का भुक्खा जाव झियायामि। तते णं से 'करयल० कट्ट' ति करयलपरिग्गहिये दसनहं सिरसावत्तं मत्थए अंजलिं कट्ट सेणिय राय पवं बयासी' स्पष्टम् । पनमय नाद्रियते-अत्रायें आदरं न कुरुते, न परिजानीते-माभ्युपगच्छति, कृतमौना तिष्ठति । धन्नाओ णं कयलक्खणाओणे सुलखे
णं तासि जम्मजीवियफले' अषिणिज्जमाणसि' ति अपूर्यमाणे MERamund
अनुक्रम
[१०]
For
~ 22 ~