________________
आगम
(१९)
“निरयावलिका" - उपांगसूत्र-८ (मूलं+वृत्ति:) अध्ययनं [१] ------------
------ मूलं [७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१९], उपांग सूत्र - [०८] "निरयावलिका" मूलं एवं चन्द्रसूरि-विरचिता वृत्ति:
निरया
॥८॥
प्रत
सूत्राक
रहसुसलं संगाम संगामेमाणे हयमहियपवरवीरघातितनिवडितचिंधज्झयपडागे निरालोयातो दिसातो करेमाणे चेडगस्स रनो सपक्वं सपडिदिसि रहेणं पडिरह हव्वमागते। ततेणे से चेदए राया काल कुमारं एज्जमाणं पासति, काल एजमाणं पासित्ता आमुरुत्ते जाव मिसिमिसेमाणे धणु परामुसति २ उसे परामुसइ २ वइसाई ठगणं ढाति २ आययकण्णायतं उसे करेति २ कालं कुमारं एगाइचं कूडाहच्च जीवियाओ ववरोवेति । ते कालगते ण काली ! काले कुमारे नो चेव णं तुर्म काल कुमारं जीवमाणं रथमुशल समामयन् सुभटेश्चेटकसत्कर्यदस्य कृतं तदाह- इयमहियपवरथीर घाइयनिवडियचिंधझयपडागे' (हतः) सैन्यस्य हतत्वात्, मथितो मानस्य मन्धनात्, प्रबरवीरा:-सुभटा घातिताः-विनाशिता यस्य, तथा निपातिताविध्वजाः-गरुडादिचिह्नयुक्ताः केतवः पताकाच यस्य स तथा, ततः पदचतुष्टयस्य कर्मधारयः । अत एव 'निरालोयाओ दिसाओ करेमाणे' त्ति निर्गतालोका दिशः कुर्वन् चेटकराजः (स्य) 'सपक्खं सपडिदिसिं' ति सपक्ष-समानपार्श्व समानवामेतरपार्श्वतया, सप्रतिदिक-समानप्रतिवितयाऽत्यर्थमभिमुख इत्यर्थः, अभिमुखागमने हि परस्परस्य समाधिय दक्षिणवामपानौं भवतः, एवं विदि शावपीति । इत्येवं स कालः चेटकराजस्य रथेन प्रतिरथं 'हवं' शीघ्रम् आसन-संमुखीनम् आगच्छन्तं दृष्ट्वा चेटकराजः तं प्रति 'आसुरुत्ते' रुढे कुविप चंडिक्किए 'मिसिमिसेमाणे' ति, तत्र आशु-शीनं रुष्टः-क्रोधेन विमोहितो यः स आशुरुष्टः, आसुरं वा-असुरसत्कं कोपेन दारुणत्वात् उक्त-भणितं यस्य स आसुरोक्तः, कष्टो-रोषधान ' कुविए' ति मनसा कोपवान् , चाण्डिक्यितो-दारुणीभूतः 'मिसिमिसेमाणे ' ति क्रोधवालया ज्वलन, 'तिपलिय भिउडि निडाले साहट्ट 'त्ति त्रिवलिकां भृकुटिं-लोचनविकारविशेष ललाटे सहत्य-विधाय, धनुः परामृशति, वाणं परामृशति, विशाखस्थानेन तिष्ठति, 'आययकपणायते' ति आकर्णान्तं बाणमाकृष्य पगाह' ति पकयवाहत्या आहननं प्रहारी यत्र जीवितव्यपरोपणे तदेकाहत्यं यथा भवति एवं, कथमित्याह-'कूडाहश्च' कूटस्येव-पाषाणमयमहामारणयन्त्रस्येव आहत्या आहननं यत्र तत्कटाहत्य, भगवतोक्तेयं
दीप
अनुक्रम [७]
~ 19~