________________
आगम
(१८)
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], ----
-------- मूलं [१५५] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
सूत्रांक
[१५५]]
गाथा
श्रीजम्बलस्थायिनां कृत्तिकादीनां भरण्यनन्तरमुपन्यासो न स्यात् , अथ यद्यभिजितः प्रारभ्य नक्षत्रावलिकाक्रमः क्रियते तर्हि Tara द्वीपशा- सप्तविंशतिनक्षत्राणामिव कथमस्य व्यवहारासिद्धत्वं', उच्यते, अस्य चन्द्रेण सह योगकाल स्याल्पीयस्त्वेन नक्षत्रान्तरानु
जनक्षत्रान्तरानु- दक्षिणादिन्तिचन्द्री- प्रविष्टतया विवक्षणात्, यदुक्तं समवायाङ्गे सप्तविंशतितमे समवाये-"जम्बुद्दीवे दीवे अभिईवजेहिं सत्तावीसाए णक्ख- योगाधिया वृत्तिः
ताहिं सैववहारे वट्टई" एतद्भुत्तिर्यथा-"जम्बूद्वीपे न धातकीखण्डादी अभिजिजैः सप्तविंशत्या नक्षत्रैः व्यवहारः कार: मू. ॥४९॥ प्रवर्तते, अभिजिन्नक्षत्रस्योत्तराषाढाचतुर्थपादानुप्रवेशनादिति," ॥ अथ प्रथमोद्दिष्टं योगद्वारमाह
एतेसि णं भन्ते! अट्ठावीसाए णक्खत्ताणं कयरे णक्यत्ता जे णं सया चन्दस्स दाहिणेणं जो जोएंति कयरे णक्खता जे गं सया चंदरस उत्तरेणं जो जोएंति कयरे णक्खत्ता जे णं चंदस्स दाहिणेणवि उत्तरेणवि पमपि जोगं जोएंति कयरे णखत्ता जे णं चंदस्स वाहिणपि पमपि जो जोएंति कबरे णक्खत्ता जे णं सया चन्दस्स पमई जो जोऐति', गो! एतेसि णं अट्ठावीसाए णक्खत्ताणं तरथ जे ते णक्खत्ता जे गं सवा चंदस्स दाहिणेणं जो जोएंति ते गं छ, तंजहा-संठाण १ अह २ पुस्सो ३ ऽसिलेस ४ हत्यो ५ सहेव मूलो अ६ । बाहिरओ बाहिरमंडलस्स छप्पेत णक्सत्ता ॥ १॥ तत्थ पंजे ते णक्यता जे ण सया चन्दस्स उत्तरेणं जोगं जोएंति ते गं बारस, तं०-अभिई सवणो पणिवा सयमिसया पुचभवया उत्तरभदवया रेवइ अस्सिणी भरणी
॥४९६॥ पुषाफग्गुणी खत्तराफग्गुणी साई, तरथ गंजे ते नक्सत्ता जे णं सया चन्दस्स दाहिणोवि उत्तरमोवि पमपि जोग जोएंति ते णं सत्त, तंजहा-कत्तिा, रोहिणी पुणवसू मघा चित्ता विसाहा अणुराहा, तत्व णं जे ते णक्खत्ता जे णं सया चन्दस्स दाहिणोवि पम.
दीप अनुक्रम [३०१-३०२]
all
~995~