________________
आगम
(१८)
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७], -----
---- मूलं [१४८] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
हीपशा
सूत्रांक
[१४८]
दीप अनुक्रम [२७५]
श्रीजम्बू-१ अस्य राशेः त्रयोदशभिः सहस्त्रैः सप्तभिः शतैः पंचविंशत्यधिकैर्भागे हते लब्धानि पंच योजनसहस्राणि त्रिसप्तत्यधि- वक्षस्कारे
कानि अंशाच सप्तसततिशतानि चतुश्चत्वारिंशदधिकानि ५०७३ ५ ननु यदि मण्डलपरिधिस्त्रयोदशसहस्रादि- चन्द्रग्रहत्त न्तिचन्द्री
गतिःस, या प्रति केन भाजकेन रशिना भाज्यस्तहि किमित्येकविंशत्यधिकाभ्यां द्वाभ्यां शताभ्यां मण्डलपरिधिर्गुण्यते ?, उच्यते, चन्द्र
१४८ स्य मण्डलपूरणकालो द्वापष्टिर्मुहर्ता एकस्य च मुहूर्तस्य सत्कास्त्रयोविंशतिरेकविंशत्यधिकशतद्वयभागा:, अस्य च भावना र ॥४७॥ चन्द्रस्य मुहूर्तभागगत्यवसरे विधास्यते, मुहूर्तानां सवर्णनार्थमेकविंशत्यधिकशतद्वयन गुणने त्रयोविंशत्यंशप्रक्षेपे च ।
जातं १३७२५, अतः समभागानयनार्थ मण्डलस्याप्येकविंशत्यधिकशतद्वयेन गुणनं सङ्गतमेवेति, अयं भावः-यथा ॥ || सूर्यः षष्ट्या मुहूर्तमण्डलं समापयति शीघ्रगतित्वात् लघुविमानगामित्वाञ्च तथा चन्द्रो द्वाषष्ट्या मुहूर्तेखयोविंश-15 | त्येकविंशत्यधिकशतद्वयभागमण्डलं पूरयति मन्दगतित्वाद् गुरुविमानगामित्वाचा, तेन भण्डलपूर्तिकालेन मण्डलपरि-18॥ धिर्भक्तः सन् मुहर्तगतिं प्रयच्छतीति सर्वसम्मतं, आह-एकविंशत्यधिकशतद्वयभागकरणे किं बीजमिति चेद, उच्यते, 1॥
मण्डलकालानयने अस्यैव छेदकराशेः समानयनात्, मण्डलकालनिरूपणार्थमिदं त्रैराशिक-यदि सप्तदशभिः शतैः॥ || अष्टषष्ट्यधिकः सकलयुगवर्तिभिः अर्धमण्डलैरष्टादश शसानि त्रिंशदधिकानि रात्रिन्दिवानां लभ्यन्ते ततो द्वाभ्या
॥४७॥ मर्द्धमण्डलाभ्यामेकेन मण्डलेनेति भावः कति रात्रिन्दिवानि लम्यन्ते, राशित्रयस्थापना-१७१८१८३०२ जत्राम्येन ||राशिना द्विकलक्षणेन मध्यस्य राशेः १८३० रूपस्य गुणने जातानि षट्त्रिंशच्छतानि षष्ट्यधिकानि ३१६० तेषा
~945~