________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७], ---------
------------------- मूलं [१३५] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
सूत्रांक
[१३५]
गाथा
प्रकाशः प्रतिहन्यते इति मतं तेषामर्थान्तरसूचनायेयं गाथा तत्पक्षे चैवं व्याख्येया, मेरोमध्यभागो-मन्दरार्धे यावच्च लवणरुन्दतापडूभागः एतेन मन्दरार्द्धसत्कपञ्चयोजनसहस्राणि पूर्वराशौ प्रक्षिप्यन्ते जायते च व्यशीतिसहस्रयोजनानि | त्रीणि योजनशतानि त्रयस्त्रिंशदधिकानि एकश्च योजनविभागः ८३३३३३, अनेन च मन्दरगतकन्दरादीनामप्यन्तः प्रकाशः स्यादिति लभ्यते, यत्त्वस्मिन् व्याख्याने श्रीमलयगिरिपादः सूर्यप्रज्ञसिवृत्ती "युक्तं चैतत् सम्भावनया तापक्षे-18 त्रायामपरिमाणमन्यथा जम्बूद्वीपमध्ये तापक्षेत्रस्य पंचचत्वारिंशद्योजनसहस्रपरिमाणाभ्युपगमे यथा सूर्यो बहिनिष्का-8 मति तथा तत्प्रतिबद्धं तापक्षेत्रमपि, ततो यदा सूर्यः सर्ववाह्यमण्डलमुपसंक्रम्य चार,चरति तदा सर्वधा मन्दरसमीपे । प्रकाशो न प्रामोति, अथ च तदापि तत्र मन्दरपरिरयपरिक्षेपेणाविशेष परिमाणमये वक्ष्यते, तस्मात्पादलिससूरिव्या| ख्यानमभ्युपगन्तव्यमिती"युक्तं, तत्र तत्रभवस्पादानां गम्भीरमाशयं न विद्या, बाह्यमण्डलस्थेऽपि सूर्ये इयत्ममा- | णस्य तापक्षेत्रायामस्यावस्थितत्वेन प्रतिपादनात्, उक्ता सर्वाभ्यन्तरे मण्डले तापक्षेत्रसंस्थितिः, सम्प्रति प्रकाशपृष्ठल-100 नत्वेन तद्विपर्ययभूतत्वेन च सर्वाभ्यन्तरमण्डलेऽन्धकारसंस्थितिं पृच्छति-'तया णं भन्ते !'इत्यादि, तदा-सर्वाभ्यन्तरमण्डलचरणकाले कर्कसंक्रान्तिदिने किंसंस्थाना अन्धकारसंस्थितिः प्रज्ञप्ता, यद्यपि प्रकाशतमसोः सहावस्थायित्व
|विरोधात् समानकालीनत्वासंभवः तथापि अवशिष्टेषु चतुर्पु जम्बूद्वीपचक्रवालदशभागेषु सम्भावनया पृच्छत आशश्रीजान, ७७॥ यानोक्तविरोधः, ननु आलोकाभावरूपस्य तमसः संस्थानासंभवेन कुतस्तत्पृच्छीचितीमंचति, उच्यते, नीलं शीतं ।
दीप अनुक्रम [२६०-२६२]
PEREALoC8Recenewesthetise
estate
~916~