________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७], ---------
--------------------- मूल [१३५] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति' मूलं एवं शान्तिचन्द्र विहित वृत्ति:
esea
प्रत सूत्रांक [१३५]
गाथा
श्रीजम्बू- एकश्च त्रिभागो योजनस्येति, एतच्च एकत्र पिण्डितं अष्टासप्ततिः सहस्राणि योजनानां त्रीणि शतानि इत्यादिकं सूत्रकृ- अक्षस्कारे द्वीपशा- दो वक्ष्यति तत्र सोपपत्तिकं निगदिष्यते तेनात्र पुनरुकभिया नोक्तं । सम्प्रत्यनवस्थितबाहास्वरूपमाह-'दुवे अण' मि-hel तापक्षेत्र न्तिचन्द्री
त्यादि, तस्याः-एकैकस्यास्तापक्षेत्रसंस्थिते द्वे च बाहे अनवस्थिते-अनियतपरिमाणे भवतः, प्रतिमण्डलं यथायोग हीय-18 या वृचिः
मानवर्द्धमानपरिमाणत्वात् , तद्यथा-सर्वाभ्यन्तरा सर्वबाह्या चैवशन्दी प्रत्येकमनवस्थितस्वभावद्योतनाथौं, तत्र या ॥४५॥ मेरुपाचे विष्कम्भमधिकृत्य पाहा सा सर्वाभ्यन्तरा या तु लवणदिशि जम्बूद्वीपपर्यन्तमधिकृत्य वाहा सा सर्वबाह्या,
आयामश्च दक्षिणोत्तरायततया प्रतिपत्तव्यो विष्कम्भः पूर्वापरायततयेति, साम्प्रतं सर्वाभ्यन्तरापरिमाणं निर्दिशति-18 । तीसे ण'मित्यादि, तस्या-एकैकस्याः तापक्षेत्रसंस्थितेः सर्वाभ्यन्तरा थाहा मेरुगिरिसमीपे नव योजनसहस्राणि चत्वा
रि षडशीत्यधिकानि योजनशतानि नव च दशभागान् योजनस्य परिक्षेपेण, अत्रोपपत्यर्थं प्रश्नमाह-एस ण'मि.
त्यादि, एषः-अनन्तरोक्तप्रमाणः परिक्षेपविशेषो-मन्दरपरिरयपरिक्षेपविशेषः कुतः-कस्मात् एवंप्रमाण आख्यातो नोनोs|| धिको वा इति वदेत् , भगवानाह-गौतम ! यो मन्दरस्य परिक्षेपस्तं त्रिभिर्गुणयित्वा दशभिश्छित्त्वा-दशभिर्विभज्य
एतदेव पर्यायेण व्याचष्टे-दशभिर्भागे हियमाणे सति एष परिक्षेपविशेष आख्यात इति वदेत् स्वशिष्येभ्यः, अयमर्थ:-R॥४५॥ र मेरुणा प्रतिहन्यमानः सूर्यातपो मेरुपरिधि परिक्षिप्य स्थित इति मेरुसमीपेऽभ्यन्तरतापक्षेत्रविष्कम्भचिन्ता, अथैवं ॥
सति सत्रयोविंशतिषट्शताधिकैकत्रिंशत्सहस्रयोजनमानः सर्वोऽपि मेरुपरिधिरस्य तापक्षेत्रस्य विष्कम्भतामापयेत इति ।
दीप अनुक्रम [२६०-२६२]
~911~