________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७], -----
---- मूलं [१३३] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक
[१३३]
दीप अनुक्रम [२५८]
श्रीजम्बू- साणि त्रीणि चतुरुत्तराणि योजनशतानि एकोनचत्वारिंशतं च षष्टिभागान योजनस्य ५३०४३ एकैकेन मुहर्तेन 18 वस्कार
गच्छति, तथाहि-अस्मिन् मण्डले परिरयपरिमाणं तिस्रो लक्षा अष्टादश सहस्राणि द्वे शते एकोनाशीत्यधिके ३१८-18 न्तिचन्द्री
सू.१३३ या वृत्तिः
२७९ अस्य च षष्ट्या भागे हृते लब्धं यथोक्तमत्र मण्डले मुहूर्तगतिप्रमाणं, अधात्र दृष्टिपथप्राप्तता-तदा इहगतस्य
मनुष्यस्य एकाधिकात्रिंशता सहस्रैरेकोनपञ्चाशता च पष्टिभागैरेकं च षष्टिभागमेकषष्टिधा छित्त्वा तस्य सत्कैस्त्रयोविं18| शत्या चूर्णिकाभागैः ३२००१४४ ३ सूर्यः चक्षुःस्पर्शमागच्छति, तथाहि-अस्मिन् मण्डले दिवसो द्वादशमुहर्चप्रमाण-10 IS चतुमिहत्तैकषष्टिभागैरधिकस्तस्यार्द्ध षटू मुहूर्ता द्वाभ्यामेकषष्टिभागाभ्यामधिकास्ततः सामस्त्येनैकषष्टिभागकरणार्थ
षडपि मुहर्ता एकपष्ट या गुण्यंते गुणयित्वा च तत्र द्वावेकपष्टिभागी प्रक्षिप्येते ततो जातानि त्रीणि शतानि अष्टषष्टयधिकानि एकपष्टिभागानां ३६८, ततोऽस्मिन् मण्डले यत्परिरयप्रमाणं त्रीणि लक्षाणि अष्टादश सहस्राणि
वे शते एकोनाशीत्यधिके ३१८२७९ एतत् त्रिभिः शतैः अष्टपष्ट वधिकैर्गुण्यते जाता एकादश कोटयः 1 एकसप्ततिः शतसहस्राणि षडिशतिः सहस्राणि षट् शतानि द्विसप्तत्यधिकानि ११७१२६६७२, अस्य एकषष्टया
| गुणितया षष्टया ३६६० भागे लब्धानि द्वात्रिंशत्सहस्राणि एकोत्तराणि ३२००१शेष त्रीणि सहस्राणि द्वादशो-18|॥४४७॥ |त्तराणि ३०१२ तेषां पष्टिभागानयनार्थमेकषष्टया भागे हृते लब्धा एकोनपश्चाशत् पष्टिभागाः एकस्य पष्टि-18 भागस्य सत्कास्त्रयोविंशतिश्चूर्णिकाभागाः ३३ इति, समवायोजे तु त्रयस्त्रिंशसमवाये 'जया णं सूरिए बाहिराणंतरतचं
~897~