________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], -----
---- मूलं [१३३] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक [१३३]
श
दीप अनुक्रम [२५८]
13 एतावच्च सर्वाभ्यन्तरमण्डलगतदृष्टिपथप्राप्ततापरिमाणाद् द्वितीयमण्डलगतदृक्पथप्राप्ततापरिमाणे हीनं स्यात्,
एतच्चोत्तरोत्तरमण्डलदृष्टिपथप्राप्तताचिन्तायां हानी ध्रुवं अत एव ध्रुवराशिरित्युच्यते, ततो द्वितीयस्मान्मण्डलादन|न्तरे तृतीये मण्डले एप एव ध्रुवराशिरेकस्य पष्टिभागस्य सत्कैः षट्त्रिंशता भागभागैः सहितो यावान् राशिः स्यात्, तथाहि-त्र्यशीतियोजनानि चतुर्विंशतिः षष्टिभागा योजनस्य सप्तदश च पष्टिभागस्य सत्का एकषष्टिभागा इति तावान् द्वितीयमण्डलगताद् दृष्टिपथप्राप्ततापरिमाणाच्छोध्यते, ततो भवति यथोक्तमत्र मण्डले दृष्टिपथप्राप्ततापरि| माणं, चतुर्थमण्डले स एव ध्रुवराशिर्वासप्तत्या सहितः क्रियते, चतुर्थं हि मण्डलं तृतीयमण्डलापेक्षया द्वितीय, ततः पत्रिंशद् द्वाभ्यां गुणिता द्विसप्ततिः स्यात् तया सहितख्यशीत्यादिको राशिः ८३३४५३ इत्येवंस्वरूपो जाता, अयं |च तृतीयमण्डलगतात् दृष्टिपथप्राप्ततापरिमाणाच्छोध्यते ततो यथावस्थितं तुर्यमण्डले दृक्पथप्राप्तिमानं, तच्चेदम् ॥ 18 सप्तचत्वारिंशद्योजनसहस्राणि त्रयोदशोत्तराणि अष्टौ च षष्टिभागा योजनस्य एकस्य च षष्टिभागस्य सत्का दर्शकपष्टि|भागाः, सर्वोन्तिमे तु मण्डले तृतीयमण्डलापेक्षया घशीत्यधिकशततमे यदा दृष्टिपथप्राप्तिजिज्ञासा तदा पत्रिंशत् ।
वशीत्यधिकशतेन गुण्यते जातानि पश्चषष्टिशतानि द्विपञ्चाशदधिकानि ६५५२ ततः पष्टिभागानयनार्धमेकषष्ट्या ॥ भागे लब्धं सप्तोत्तरं शतं षष्टिभागानां पञ्चविंशतिरवशिष्टाः एतद् प्रवराशी प्रक्षिप्यते जातं पञ्चाशीतियोजनानि एका-IN
दश षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्काः षडेकषष्टिभागाः ८५६४६१, इह पट्त्रिंशत एवमुत्पत्तिः-पूर्वस्मात् २ || श्रीजम्यू. ७५
9000000000000000002929899
JEscomin
~892 ~