________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१], -----
------ मूलं [६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
सूत्रांक
विघटनाभावहेतुपादुकास्थानीयाः, नानामणिमया अवलम्व्यन्ते इति अवलम्बना-अवतरतामुत्तरतामवलम्बनहेतुभूतार, अवलम्बनबाहातो विनिर्गताः केचिदवयवाः 'अवलम्बनबाहाओ' इति अवलम्बनबाहा अपि नानामणिमय्यः, अवलम्बनवाहा नाम उभयोः पार्श्वयोः अवलम्बनाश्रयभूता भित्तयः 'पासाईयाओ'४ इत्यादि पदचतुष्टयं प्राग्वत् । "तेसि
तिसोवाणपडिरूवगाणं पुरओ पत्तेयं २ तोरणा पण्णता" तेसि णं तोरणार्ण अयमेयारूवे वण्णावासे पण्णत्ते, ते पण तोरणा णाणामणिमएसु खंभेसु उवनिविट्ठसंनिविट्ठा विविहमुर्ततरोविया विविहतारारूवोविया ईहामिगउसभतुरगण-19
गरमगरविहगवालगकिंनररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता खंभुग्गयवरवइरवेइयापरिगयाभिरामा विज्जाहरजमलजुअलजंतजुत्ताविव अञ्चीसहस्समालणीया रूवगसहस्सकलिया भिसमाणा भिब्भिसमाणा चक्खुल्लोअणलेसा सुहफासा सस्सिरीयरूवा पासाईया ४" इति, अत्र व्याख्या-'तेसि ण' मित्यादि, तेषां त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येकं २ तोरणानि प्रज्ञप्तानि, तेषां तोरणानामयमेतद्रूपो वर्णावासो-वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-'ते णं तोरणा' | इत्यादि, तानि तोरणानि नानामणिमयानि मणय:-चन्द्रकान्तादयः विविधमणिमयानि नानामणिमयेषु स्तम्भेषु उप-18 |निविष्टानि-सामीप्येन स्थितानि, तानि च कदाचिच्चलानि अथवाऽपदपतितानि शङ्करन् , तत आह-सम्यग-निश्चलतयाऽपदपरिहारेण च निविष्टानि, ततो विशेषणसमासः, विविधा-नानाविधविच्छित्तिकलिता मुक्का-मुक्काफलानि अन्त-18 राशब्दोऽगृहीतवीप्सोऽपि वीप्सां गमयति, अन्तरा अन्तरा 'ओविया' इति आरोपिता यत्र तानि तथा, विविधैस्ता
0000000000000000000000000
EEReceneseseeeeee
दीप
अनुक्रम [६]
R
~88~