________________
आगम
(१८)
"जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः) वक्षस्कार [७], -----
---- मूलं [१३३] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक
[१३३]
दीप अनुक्रम [२५८]
श्रीजम्बू- द्वे चैकपञ्चाशे योजनशते सप्तचत्वारिंशतं च षष्टिभागान् योजनस्यैकैकेन मुहूर्तेन गच्छति, कथमिति चेत्, उच्यते वक्षस्कारे द्वीपशा- अस्मैिश्च मण्डले परिरयपरिमाणं त्रीणि योजनलक्षाणि पञ्चदश सहस्राणि शतमेकं सप्तोत्तरं व्यवहारतः परिपूर्ण निश्चय-18 मुहर्तगतिः
मतेन तु किञ्चिदूनं ३१५१०७, ततोस्य प्रागुकयुक्तिवशात् षष्टया भागे लब्धं यथोक्तमत्र मण्डले महर्तगतिप्रमाणं | या चिः
1५२५१४४, अथवा पूर्वमण्डलपरिरयपरिमाणादस्य परिरयपरिमाणे व्यवहारतः पूर्णान्यष्टादशयोजनानि वर्धन्ते नि॥४४२॥ श्चयमतेन तु किञ्चिदूनानि, अष्टादशानां योजनानां षष्टचा भागे लब्धा अष्टादश पष्टिभागा योजनस्य ते प्राक्तनमण्ड-15
लगतमुहर्तगतिपरिमाणेऽधिकत्वेन प्रक्षिप्यन्ते, ततो भवति यथोक्तं तत्र मण्डले मुहूर्तगतिप्रमाणमिति, अत्रापि दृष्टिप-18
थप्राप्तताविषयं परिमाणमाह-यदा अभ्यन्तरद्वितीये भण्डले सूर्यश्चरति तदा इहगतस्य मनुष्यस्य-जातानेकवचनमि॥ त्यत्र गतानां मनुष्याणां सप्तचत्वारिंशता योजनसहरेकोनाशीत्यधिकेन योजनशतेन, सूत्रे तृतीयार्थे सप्तमी प्राकृत-13
त्वात्, सक्षपञ्चाशता च पष्टिभागैर्योजनस्य षष्टिभागं च एकषष्टिधा छित्त्वा-एकपष्टिखण्डान् कृत्वा एकषष्टिधा गुणयि|स्वेत्यर्थः, तस्य सत्कैरेकोनविंशत्या चूर्णिकाभागैः-भागभागैः सूर्यश्चक्षुःस्पर्शमागच्छति, तथाहि-सर्वाभ्यन्तरानन्तरे । द्वितीये मण्डले दिवसप्रमाणं द्वाभ्यामेकपष्टिभागाभ्यां हीना अष्टादश मुहूर्तास्तेषाम. नव मुहर्ता एकेनैकषष्टिभागेन ||nen
हीनास्ततः सामस्त्येनैकषष्टिभागकरणाथै नवापि मुहूर्ता एकषष्टया गुण्यन्ते, तेभ्य एकषष्टिभागोऽपनीयते, ततः शेषा । जाता एकषष्टिभागाः पञ्च शतान्यष्टचत्वारिंशदधिकानि ५४८, प्रस्तुतमण्डले मुहूर्तगतिः ५२५१ योजन ४ अर्य च
ब्धoesesepecececeaeedees
~ 887~