________________
आगम
(१८)
"जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः) वक्षस्कार [७], -----
---- मूलं [१३३] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक [१३३]
दीप अनुक्रम [२५८]
बाहिराणतरं मंडल उवसंकभित्ता चार चरइ तया णं एगमेगेणं मुहचणं केवह खेतं गच्छइ ?, गोमा ! पंच पंच जोमणसहस्साई तिष्णि अ चउरुत्तरे जोअणसए सत्तावण्णं च सद्विभाए जोअणस्स एगमेगेणं मुहुरेणं गच्छइ, तया णं इहगवस्स मणुसस्स एगतीसाए जोअणसहस्सेहिं णवहि अ सोलमुत्तरेहिं जोअणसपहिं इगुणालीसाए अ सद्विभाएहिं जोअणस्स सद्विभागं च एगसट्विधा छेत्ता सट्टीए चुण्णिाभागेहि सूरिए चक्खुप्फास हबमागच्छ इत्ति, से पविसमाणे सूरिए दोसि अहोरत्तंसि बाहिरतचं मंडलं नवसंक मित्ता चार चरइ, जया पं भंते ! सूरिए बाहिरतचं मंडलं उवसंकमित्ता चार चरइ तया णं पगमेगेणं मुहुत्तेणं केवइ खेत्तं गच्छइ ?, गोमा ! पंच पंच जोमणसहस्साई तिण्णि अ चउरुत्तरे जोअणसए इगुणालीसं च सहिभाए जोअणस्स एगमेगेणं मुटुत्तेणं गच्छद, क्या थे इहगयस्स मणुयस्स एगाहिएहिं बत्तीसाए जोअणसहस्सेहिं एगूणपण्णाए असडिभापहि जोअणस्स सहिभागं च एगसद्विधा छेत्ता तेवीसाए चुण्णिाभारहिं सूरिए चक्बुप्फास हव्वमागच्छइत्ति, एवं खलु एएणं ख्वाएणं पविसमाणे सूरिए तयागंतराओ मंडलाओ तयाणंतर मंडलं संक्रममाणे २ अट्ठारस २ सद्विभाए जोअणस्स एगमेगे मंडले मुटुत्तगई निवड्डेमाणे २ सातिरेगाई पंचासीति २ जोषणाई पुरिसच्छायं अमिवद्धेमाणे २ सबभतरं मंडलं उबसंकमिचा चार चरइ, एस गं दोचे छम्मासे, एस णं दोबस्स छम्मासस्स पज्जवसाणे, एस ण आइने संवच्छरे, एस णं आश्चस्स संवरहरस्स पज्जवसाणे पण्णते, (सूत्र १३३)
'जया णं भंते ! सूरिए सच्चभतरं' इत्यादि, यदा भगवन् ! सूर्यः सर्वाभ्यन्तर मण्डलमुपसङ्कम्य चार चरति इति 18 तदा एकैकेन मुहूर्तेन कियत् क्षेत्रं गच्छति ?, गौतम ! पञ्च पञ्च योजनसहस्राणि द्वे चैकपश्चाशे योजनशते एकोनत्रिंशतं 18||
~884 ~