________________
आगम
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं वृत्तिः)
(१८)
वक्षस्कार [७], --------
- मूलं [१२७-१३०] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक
[१२७
-१३०]
कषष्टिभागान् योजनस्य बाहल्येन, विमान विष्कम्भस्यार्द्धभागेनोच्चत्वात् । गतं बिम्बायामविष्कम्भादिद्वारम् , अथ मेरुमण्डलयोरवाधाद्वारं, तत्रादिसूत्रम्
जंबहीवे गंभंते ! दीवे मंदरस्स पवयस्स केवहआए अबाहाए सव्वम्भतरे सूरमंडले पण्णते?, गोअमा! चोआलीसं जोअणसहस्साई अट्टय पीसे जोअणसए अबाहाए सव्वअंतरे सूरमंडले पण्णत्ते, जंबुद्दीवे गं भंते ! दीवे मंदरस्स पब्वयस्स केवइअवाहाए सव्वभंतराणंतरे सूरमंडले पण्णते ?, गो०! चोआलीसं जोअणसहस्साइं अह य बावीसे जोअणसए अडयालीसं च एगसहिभागे जोअणस्स अबाहाए अभंतराणतरे सूरमंडले पं०, जंबुद्दीवे गं भंते ! दीवे मंदररस पव्वयस्स केवइमाए अबाहाए अभंतरतो सूरमंडले पण्णते, ' गो० ! चोआलीसं जोअणसहस्साई अह य पणवीसे ओअणसए पणतीसं च एगसद्विभागे जोअणस्स अबाहाए अभंतरतचे सूरमंडले पण्णत्ते इति, एवं खलु एतेणं उबाएणं णिक्खममाणे सूरिए तयणतराओ मंडलाओ तयणंतरं मंडलं संकममाणे २ दो दो जोअगाई अडयालीसं च एगसहिभाए जोमणस्स एगभेगे मंडले अवाहावुर्दूि अभिवढेमाणे २ सव्वबाहिरं मंडलं उवसंकमित्ता चार चरइति, जंबुद्दीवे णे भंते ! दीवे मंदरस्स पब्वयस्स केवइआए अवाहाए सव्वबाहिरे सूरमंडले पं०१, गोल! पणयालीसं जोअणसहस्साई तिणि अतीसे जोअणसए अबाहाए सव्ववाहिरे सूरमंडले ५०, जंबुद्दीवेणं भंते । दीवे मंदरस्स पम्वयस्स केवइआए अयाहाए सम्बबाहिराणंतरे सूरमंडले पण्णते ?, गोभमा ! पणयालीस जोअणसहस्साई तिण्णि अ सत्तावीसे जोअणसए तेरस य एगसहिभाए जोणस्स अबाहाए बाहिराणतरे सूरमंडले पण्णते, अंधुपरीवेणं भंते ! बीवे मंद
दीप अनुक्रम [२५२-२५५]
eReseseesecceedeoRRB
~874~