________________
आगम
(१८)
प्रत
सूत्रांक
[१२७
-१३०]
दीप
अनुक्रम
[२५२
-२५५]
वक्षस्कार [७], मुनि दीपरत्नसागरेण संकलित .....
श्रीजम्बूद्वीपशा
न्तिचन्द्री -
या वृत्तिः
||४३४||
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः)
Ecomonimation
मूलं [१२७-१३०]
आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
अवाहाए अंतरे पण्णन्ते ?, गोभमा ! दो जोअणाई अवाहाए अंतरे पण्णत्ते ३ (सूत्रं १२९) सुरमंडले णं भंते! केवइअं आयामविसंभेणं केवइअं परिक्खेवेणं केवइअं बाइलेणं पण्णत्ते ?, गोअमा ! अडवालीसं एगसट्टिभाए जोअणस्स आयामविक्खंभेणं तंति गुणं सविसेसं परिक्खेवेणंचवीस एगसहिभाए जोअणस्स बाइलेणं पण्णत्ते इति ४ ( सूत्रं १३० )
'कइ ण' मित्यादि, कति भदन्त ! सूर्ययोर्दक्षिणोत्तरायणे कुर्वतोर्निजनिम्त्रप्रमाणचक्रवालविष्कम्भानि प्रतिदिन - भ्रमिक्षेत्र लक्षणानि मण्डलानि प्रज्ञप्तानि १, मण्डलत्वं चैषां मण्डलसदृशत्वात् न तु तात्त्विकं मण्डलप्रथमक्षणे यद् व्याप्तं क्षेत्रं तत्समश्रेण्येव यदि पुरःक्षेत्रं व्याप्नुयात् तदा तात्त्विकी मण्डलता स्यात् तथा च सति पूर्वमण्डलादुत्तरमण्डलस्य योजनद्वयमन्तरं न स्यादिति, भगवानाह - गौतम ! एकं चतुरशीतं चतुरशीत्यधिकं मण्डलशतं प्रज्ञप्तं यथा चैभि| श्चारक्षेत्रपूरणं तथा अनन्तरद्वारे प्ररूपयिष्यते । अथैतान्येव क्षेत्रविभागेन द्विधा विभज्योतसङ्ख्यां पुनः प्रश्नयति- 'जंबुदीवे'त्ति जम्बूद्वीपे भदन्त ! द्वीपे कियत्क्षेत्रमवगाह्य कियन्ति सूर्यमण्डलानि प्रज्ञतानि ?, गौतम । जम्बूद्वीपे २ | अशीतं अशीत्यधिकं योजनशतमवगाह्यात्रान्तरे पञ्चषष्टिः सूर्यमण्डलानि प्रज्ञप्तानि, तथा लवणे भदन्त ! समुद्रे कियदवगाह्य कियन्ति सूर्यमण्डलानि प्रज्ञप्तानि ?, गौतम ! लवणे समुद्रे त्रिंशदधिकानि त्रीणि योजनशतानि सूत्रेऽल्पत्वाद| विवक्षितानप्यष्टचत्वारिंशदेकषष्टिभागान् अवगाह्यात्रान्तरे एकोनविंशत्यधिकं सूर्यमण्डलशतं प्रज्ञतं, अत्र पञ्चपट्या मण्डलैरे कोनाशीत्यधिकं योजनशतं नव चैकषष्टिभागा योजनस्य पूर्यन्ते, जम्बूद्वीपेऽवगाहक्षेत्रं चाशीत्यधिकं योजनशतं
For P&Personal Use Only
~871~
वक्षस्कारे सूर्यमण्ड लादि स १२७-१३०
॥४३४ ॥