________________
आगम
(१८)
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], ----
--...................--- मूलं [१२६] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति' मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक [१२६]
श्रीजम्बू- द्वीपशा- न्तचन्द्री- या वृत्तिः ॥४३॥
गाथा
नक्षत्राणि योग-स्वयं नियतमण्डलचारित्वेऽप्यनियतानेकमण्डलचारिभिर्निजमण्डलक्षेत्रमागतैनहैः सह सम्बन्धं युक्तव- वक्षस्कारे न्ति-प्राप्तवन्ति युञ्जन्ति-प्राप्नुवन्ति योश्यन्ति-प्राप्स्यन्ति, तथा कियन्तो महाग्रहा:-अङ्गारकादयश्चारं-मण्डलक्षेत्रपरि
संख्या: भ्रमि चरितवन्तः-अनुभूतवन्तः चरन्ति-अनुभवन्ति चरिष्यन्ति-अनुभविष्यन्ति, यद्यपि समयक्षेत्रवर्तिनां सर्वेषामपि ज्योतिष्काणां गतिश्चार इत्यभिधीयते तथाप्यन्यव्यपदेशविशेषाभावेन वक्रातिचारादिभिर्गतिविशेषगतिमत्त्वेन चैषां सामान्यगतिशब्देन प्रश्नः, तथा कियत्यस्तारागणकोटाकोव्यः शोभितवन्तः-शोभांधृतवन्त्यः शोभन्ते शोभिष्यन्ते, एषां च | चन्द्रादिसूत्रोक्तकारणाभावेन बहुलपक्षादी भास्वरत्वमात्रेण शोभमानत्वादिस्थं प्रश्नाभिलापः, अन सूत्रेऽनुक्तोऽपि वा-13 शब्दो विकल्पद्योतनार्थ प्रतिप्रश्नं बोध्या, भगवानाह-गौतम ! द्वौ चन्द्रौ प्रभासितवन्तौ प्रभासेते प्रभासिष्येते च, जम्बूद्वीपे क्षेत्रे सूर्याक्रान्ताभ्यां दिग्भ्यामन्यत्र शेषयोर्दिशोश्चन्द्राभ्यां प्रकाश्यमानत्वात्, प्रश्नसूत्रे च प्रभासितवन्त इत्यादौ यो बहुवचनेन निर्देशः स प्रश्नरीतिर्वहुवचनेनैव भवतीति ज्ञापनार्थः, एकाद्यन्यतरनिर्णयस्य तु सिद्धान्तोत्तर-19
काले सम्भवः, एवं सूर्यसूत्रेऽपि भावनीयं, तथा द्वौ सूर्यो तापितवन्तौ ३ जम्बूद्वीपक्षेत्रमिति शेषः, अस्मिन्नेव क्षेत्रे | 8| चन्द्राकान्ताभ्यां दिग्भ्यामन्यत्र शेषयोदिशोः सूर्याभ्यां ताप्यमानत्वात् , तथा षट्पञ्चाशनक्षत्राणि एकैकस्य चन्द्रस्य ॥४३३॥
प्रत्येकमष्टाविंशतिनक्षत्रपरिवारात योगं युक्तवन्तीत्यादि प्राग्वत्, तथा षट्सप्तत-षट्सप्तत्युत्तरं महाग्रहशतं एकैकस्य चन्द्रस्य प्रत्येकमष्टाशीतेस्रहाणां परिवारभावात् चार चरितवदित्यादि, तथा पद्येन तारामानमाह-तारागणकोटाकोटी
दीप अनुक्रम [२५०-२५१]
~869~