________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१], ----
------ मूलं [६] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
सूत्रांक
प्रद्रष्टव्यं, तेषामेव चतुष्कोणत्वसम्भवात् न शेषाणां, आनुपूयेण-क्रमेण नीचैनींचैस्तरभावरूपेण सुष्टु-अतिशयेन यो।
जातो वन:-केदारो जलस्थानं तत्र गम्भीर-अलब्धस्तापं शीतलं जलं यासु ताः आनुपूर्व्यसुजातवप्रगम्भीरशीतलजलाः, तथा संछन्नानि-जलेनान्तरितानि पत्रविशमृणालानि यासु ताः तथा, इह विशमृणालसाहचर्यात् पत्राणि पद्मिनीपत्राणि द्रष्टव्यानि बिशानि-कन्दाः मृणालानि-पद्मनालानि, तथा बहूनामुत्पलकुमुदनलिनसुभगसौगन्धिकपु|ण्डरीकमहापौण्डरीकशतपत्रसहस्रपत्राणां फुल्लाना-विकस्वराणां केशरैः-किञ्जल्कैः उपचिता-भृताः, विशेषणस्याव्यव॥स्थिततया निपातः प्राकृतत्वात् , तथा षट्पदैः-भ्रमरैः परिभुज्यमानानि कमलानि उपलक्षणमेतत् कुमुदादीनि यासु ताः तथा, अच्छेन-स्वरूपतः स्फटिकवत् शुद्धेन निर्मलेन-आगन्तुकमलरहितेन सलिलेन पूर्णाः तथा 'पडिहत्या'INI अतिरेकिताः अतिप्रभूता इत्यर्थः, देशीशब्दोऽयं पडिहस्थमुडुमायं अइरेइयं च जाण आउणं' इति वचनात्, उदाहरणं चात्र-'घणपडिहत्थं गयणं सराई नवसलिलमुद्धमायाई । अइरेइयं मह उण चिंताए मणं तुहं विरहे ॥१॥ | इति, भ्रमन्तो मत्स्यकच्छपा यत्र ताः पडिहत्यधमन्मत्स्यकच्छपाः, अनेकैः शकुनिमिथुन: प्रविचरिता-इतस्ततो गमनेन सर्वतो व्याप्ताः, ततः पूर्वपदेन विशेषणसमासः, एता वाप्यादयः सरस्सरःपतिपर्यवसानाः 'प्रत्येकमिति एकं एक प्रति प्रत्येकं अत्राभिमुख्य प्रतिशब्दो न पीप्साविवक्षायां पश्चात्प्रत्येक शब्दस्य द्विर्षचनमिति, पद्मवर|वेदिकया परिक्षिप्ताः प्रत्येक २ वनखण्डपरिक्षिप्ताश्थ, अपि|ढार्थे, बाढमेककाः काश्चन वाप्यादय आसवमिव-चन्द्र-18
दीप अनुक्रम [६]
attestestsettesettes
stoeisesereecentectersecerser
~86~