________________
आगम
(१८)
प्रत
सूत्रांक
[१२५]
गाथा:
दीप
अनुक्रम
[२४६
-२४९]
वक्षस्कार [६],
मूलं [ १२५] + गाथा:
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
श्रीजम्बूद्वीपशान्तिचन्द्री या वृत्तिः
॥४३२॥
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः)
वक्षस्काराष्टकं ४००० योजन मेरुमद्रशालवनं ५४००० योजन औत्तराहं शीता ( तोदा ) मुखवनं २९२२ योजन १००००० अत्र सर्वायं लक्षयोजनप्रमाणं, अत्रापि जगतीसत्कमूलविष्कम्भः स्वस्वदिग्गतमुखवनेऽन्तभवनीय इति । इति सातिशयधर्मदेशनाससमुल्लास विस्मयमानऐंदीयुगीननराधिपतिचक्रवर्त्तिसमानश्री अकबर सुर 'प्राणप्रदत्त पाण्मासिक सर्वजन्तुजाता भयदानशत्रुञ्जयादिकर मोचनस्फुरन्मानप्रदानप्रभृतियहुमानयुप्रधानोपमानम्प्रतिविजयमानश्रीमत्तपोगच्छाधिराज श्रीहीरविजयसूरीश्वर पदपद्मोपासनाप्रवणमहोपाध्यायश्रीसकल चन्द्रगणिशिष्योपाध्याय श्री शान्तिचन्द्रगणिविरचितायां जम्बुद्वीपप्रज्ञसिवृत्तौ प्रमेयरत्नमञ्जूषानाम्न्यां जम्बूद्वीपगतपदार्थसङ्ग्रहवर्णनो नाम षष्ठो वक्षस्कारः ॥ ६ ॥
अत्र षष्ठ-वक्षस्कारः परिसमाप्तः
For P&Praise City
~867~
| ६वक्षस्कारे
खण्डयोजः नादिपिण्डसू. १२५
॥४३२॥