________________
आगम (१८)
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [६], ---
-------- मूलं [१२५] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
perseer
सूत्रांक
[१२५]
गाथा:
sesecesereeeeeeeeee
| गुणितो जम्बूद्वीपगणितपदमिति, तथाहि-जम्बूद्वीपपरिधिस्तिनो लक्षाः षोडश सहस्राणि द्वे शते सप्तविंशत्यधिके
योजनानां तथा गव्यूतत्रयं अष्टाविंशत्यधिक शतं धनुषां त्रयोदशाङ्गुलानि एक चा ङ्गुलं, यवादयस्तु श्रीजिन| भद्रगणिक्षमाश्रमणप्रणीतक्षेत्रविचारसूत्रवृत्त्यादौ न विवक्षिता अतो न तद्विवक्षा क्रियते, तत्र योजनराशौ पञ्च-18
विंशतिसहस्त्रैर्गुणिते सप्तकोटिशतानि नवतिकोटयः षट्पञ्चाशलक्षाः पश्चसप्ततिः सहस्राणि भवन्ति, तथा क्रोशत्रये पञ्चशविंशतिसहस्रगुणिते जातं पञ्चसप्ततिसहस्राणि गव्यूतानां, एषां च योजनानयनार्थं चतुर्भिर्भागे हृते लब्धान्यष्टादश सहस्राणि सप्त शतानि, पश्चाशदधिकानि योजनानां, अस्मिंश्च सहस्रादिके पूर्वराशी प्रक्षिप्ते जातानि ९३ सहस्राणि | शतानि ५० अधिकानि कोट्यादिका सङ्ख्या तु सर्वत्र तथैव, तथा धनुषामष्टाविंश शतं पञ्चविंशतिसहस्रैर्गुण्यते जाता द्वात्रिंशलक्षा धनुषा ३२००००० अष्टाभिश्च धनुःसहस्रैर्योजनं भवति ततो योजनानयनार्थमष्टाभिः सहस्रैर्भागे 181 | लब्धानि चत्वारि योजनशतानि अस्मिंश्च पूर्वराशौ प्रक्षिप्ते जातानि ९४ सहस्राणि शतं पञ्चाशदधिकं, अङ्गुलान्यपि ॥ त्रयोदश पञ्चविंशतिसहस्रैर्गुण्यन्ते जातानि त्रीणि लक्षाणि पञ्चविंशतिसहस्राधिकानि अङ्गुिलमपि पञ्चविंशतिसहस्रर
भ्यस्यते जातान्यर्धाङ्गुलानां पञ्चविंशतिसहस्राणि तेषामढ़ें लब्धान्यङ्गलानां द्वादश सहस्राणि पञ्चशताधिकानि तेषु । पूर्वोक्ताङ्गुलराशौ प्रक्षिप्तेषु जातोऽङ्गुलराशिस्त्रीणि लक्षाणि सप्तत्रिंशत्सहस्राणि पञ्चशताधिकानि एषां धनुरानयनाय पिण्णवत्या भागे हृते लब्धानि धनुषां पश्चत्रिंशच्छतानि पञ्चदशाधिकानि शेष पष्टिरमुलानि, अस्य धनूराशेर्गव्यूतानय
दीप अनुक्रम [२४६-२४९]
~858~