________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [५], ------
-------- मूलं [१२२] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
सूत्रांक
[१२२]
गाथा
श्रीजम्यू-1|| निर्मम निस्सङ्ग-निलेप निःशल्य मानमूरण-मानमर्दन गुणेषु रवं-उत्कृष्ट यच्छीलं-ब्रह्मचर्य तस्य सागर अनन्त अनन्त-18॥
५वक्षस्कार द्वीपशा-1 ज्ञानात्मकत्वात् मकारोऽलाक्षणिकः एवमप्रेऽपि अप्रमेय-प्राकृतज्ञानापरिच्छेद्य अशरीरजीवस्वरूपस्य छद्मस्थैः परिच्छे-18 न्तिचन्द्रीया वृतिः
॥ तुमशक्यत्वादिति अथवाऽप्रमेय भगवद्गुणानामनन्तत्वेन सङ्ख्यातुमशक्यत्वात् भव्य-मुक्तिगमनयोग्य अत्यासन्नभव- अच्युता
सिद्धित्वात् धर्मेण-धर्मरूपेण वरेण-प्रधानेन भावचक्रत्वात् चतुरन्तेन-चतुर्गत्यन्तकारिणा चक्रेण वर्चत इत्येवंशीलस्तस्य || शीवादः ॥४२१॥ 18 सम्बोधन हे धर्मवरचतुरन्तचक्रवर्तिन् ! नमोऽस्तु तुभ्यं अर्हते-जगत्पूज्याय इति कृत्वा-इति संस्तुत्य यन्दते नमस्थतीत्या- पन्द्राभि| दि सूत्रं प्राग्वत् , यच्चान विशेषणवर्णकस्यादी नमोऽस्तु ते इत्युक्त्वा पुनरपि नमोऽस्तु ते इत्युक्तं तन्न पुनरुक्तये प्रत्युत ला-1
कश्च स.
१२२ घवाय यतो जगप्रयप्रतिस्रोतश्चारिणो जगत्रयपतेस्तत्तदसाधारणकैकविशेषणविभावनात् समुद्भूतप्रणामपरिणामेन हरिणा प्रतिविशेषणं नमोऽस्तु ते इति न प्रयुक्तमिति, इमानि च सर्वाणि विशेषणानि भव्यपदवर्जानि भाविनि भूतबदुपचारादन्यथाऽभिषेकसमये जिनानामेतादृश विशेषणानामसम्भवादिति । अथावशिष्टानामिन्द्राणां वक्तव्यं लापवादाह-एवं जहार इत्यादि, एवमुक्तविधिना यथाऽच्युतेन्द्रस्याभिषेककृत्यं तथा प्राणतेन्द्रस्य यावदीशानेन्द्रस्यापि भणितव्यं, शक्राभिषेकस्य । | सर्वतश्चरमत्वात् , एवं भवनपतिव्यन्तरज्योतिष्काश्चन्द्राः सूर्यपर्यवसानाः स्वकेन स्वकेन परिवारेण सह प्रत्येक २8॥४२१॥
अभिषिश्वन्ति । अथावशिष्टशकस्याभिषेकावसर:-'तए ण मित्यादि, ततः-त्रिपष्टीन्द्राभिषेकानन्तरमीशानो देवेन्द्रो देव-18 राजा पञ्चेशानान विकुर्वति-एकः ईशानः पश्चधा भवति, एतदेव विभजति-तत्र एक ईशानो भगवन्तं तीर्थकरं कर-18
ब
दीप अनुक्रम [२४१-२४३]
~845~