________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [५], ----
-------- मूलं [११९] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक
[११९]
भद्दसेणो उत्तरिल्लाणं दक्खोत्ति । वाणमन्तरजोइसिआ अव्वा, एवं चेव, णवरं च सारि सामाणिअसाहस्सीओ चत्तारि अग्गमहिसीओ सोलस आयरक्खसहस्सा विमाणा सहस्सं महिन्दज्झया पणवीसं जोअणसयं घण्टा दाहिणाणं मंजुस्सरा उत्तरार्ण मंजुघोसा पायताणीसाहिबई विमाणकारी अ आमिओगा देवा जोइसिआणं सुस्सरा सुस्सरणिग्योसाओ घण्टाओ मन्दरे समोसरणं जाव पज्जुवासंतित्ति (सूत्रं ११९) "तेणं कालेणं तेणं समएण'मित्यादि प्राग्वत् , चमरोऽसुरेन्द्रोऽसुरराजा चमरचञ्चायां राजधान्यां सभायां सुधर्मायां चमरे सिंहासने चतुःषष्ट्या सामानिकसहस्रः त्रयस्त्रिंशता त्रायस्त्रिंशैः चतुर्भिः लोकपालैः पञ्चभिरग्रमहिषीभिः सपरिवारा-18 भिः तिसृभिः पर्षद्भिः सप्तभिरनीकै सप्तभिरनीकाधिपतिभिः चतसृभिः चतुःषष्टिभिरात्मरक्षकसहस्रैः अन्यैश्चेत्यालापका-15 शेन सम्पूर्ण आलापकस्त्वयं बोध्यः-'चमरचञ्चारायहाणीवत्यहिं बहूहिँ असुरकुमारेहिं देवेहि अ देवीहि अत्ति, यथा शक्रस्तथाऽयमप्यवगम्यः, नवरमिदं नानात्वं-भेदः, दुमः पदात्यनीकाधिपतिः ओघस्वरा घण्टा यानविमानं पश्चाशद् योजनसहस्राणि विस्तारायाम महेन्द्रध्वजः पञ्चयोजनशतान्युच्चः विमानकृदाभियोगिको देवो न पुनर्वैमानिकेन्द्राणां पालकादिरिव नियतनामकः अवशिष्टं तदेव-शक्राधिकारोक्तं वाच्यं नवरं दक्षिणपश्चिमो रतिकरपर्वतः, कियहर-19 मित्याह-यावन्मन्दरे समवसरति पर्युपास्त इति । अथ बलीन्द्रः-'तेणं कालेण'मित्यादि, तस्मिन् काले तस्मिन् समये वलिरसुरेन्द्रोऽसुरराजा एवमेवेति-चमर इव नवरं षष्टिः सामानिकसहस्राणि चतुर्गुणा आत्मरक्षाः, सामानि
Researcedescce
गाथा:
दीप अनुक्रम [२३६-२३८]
982928Gee
~818~