________________
आगम
(१८)
प्रत
सूत्रांक
[११६]
दीप
अनुक्रम
[२२८]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [५],
मूलं [११६]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
श्रीजम्मूद्वीपक्षान्तिचन्द्री
या वृत्तिः
॥४०१ ॥
मणीनां वर्णादयः प्रोक्ताः सम्प्रति अवयविनो विमानस्येति नोक्तदोषः, 'तओ णं से पालए देवे' इत्यादिकमाज्ञाप्रत्यर्पणसूत्रं स्वतोऽभ्यूह्यम् । अथ शक्रकृत्यमाह -
तर से सके जाब हहिए दिव्वं जिर्णेदाभिगमणजुग्गं सब्बालंकारविभूसिअं उत्तरवेउवि रूवं बिउबर २ सा अहिं अग्गमहिसीहिं सपरिवाराहिं णट्टाणीएणं गन्धवाणीपण व सद्धिं तं विमाणं अणुप्पयाहिणीकरेमाणे २ पुविलेणं विसोबाणेणं दुरूहइ २ ता जाव सीहासांसि पुरस्थाभिमुद्दे सण्णिसण्णेति एवं चैव सामाजिभावि उत्तरेणं तिसोवाणेणं दुरुहित्ता पत्ते २ पुरुवत्सु महासणेसु णिसीअंति अबसेसा य देवा देवीओ न दाहिणिल्लेणं तिसोवागणं दुरुहिता तहेव जाब विसीअंति, तए णं तस्स सफस्स तंसि दुरुस्स इमे अट्टमंगलगा पुरओ अहाणुपुवीए संपट्टिआ, तयणंतरं चणं पुण्णकलसभिंगारं दिव्वा य
पडागा सचामराय दंसणरइअआलोअदरिसणिजा बाउअविजयवेजयन्ती अ समूसिभा गगणतलमणुलिहंती पुरभो महाणुपुन्नीए संपत्थिभा, तयणन्तरं छत्तभिंगारं, तयणंतरं च णं वदरामयबद्दल संटिअसुसिलिट्ठपरिपपट्टसूपइहिए विसिद्धे अणेगवरपचवण्णकुडभी सहस्तपरिमण्डआभिरामे वाडदुअविजययेजयन्ती पडागाडा इच्छतक लिए लुंगे गयणतलमणुलिहंत सिहरे जोअणसहस्समूसिए महइमहालए महिंदाए पुरओ महाणुपुब्बीए संपत्थिपत्ति, तयणन्तरं च णं सरूवनेवत्थपरिअच्छि असुसज्जा सवालकारविभूसिआ पथ्य अणि पथा अणिआहिवईणो जाव संपद्विआ, तयणन्तरं च णं बहवे आभिओगिया देवा य देवीओ असरहिं सहं हं जात्र णिओगेहिं सकं देविंदं देवरायं पुरओ अ मग्गओ अ अहाठ, तयणन्तरं च णं बहने सोहम्म कम्पवासी
For P&Praise City
जिन - जन्मोत्सव अवसरे शक्र आदि इन्द्राणाम् आगमनं एवं तेषाम् कृत्याणाम् वर्णनं
~805~
वक्षस्कारे
जन्ममहे शक्रेन्द्रागमः सू. ११७
॥४०१॥
S