________________
आगम
(१८)
प्रत
सूत्रांक
[११५]
दीप
अनुक्रम [२२७]
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
||३९५||
"जम्बूद्वीप-प्रज्ञप्ति उपांगसूत्र - ७ (मूलं + वृत्तिः)
मूलं [११५]
वक्षस्कार [५], मुनि दीपरत्नसागरेण संकलित .... .... आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
..........
a)
-
उताळतुडिअघण मुगपडपडहवाइअरवेणं दिव्वाई भोगभोगाई भुंजमाणे बिहरइ । तए णं तस्स सकारस देविंदस्स देवरष्णो आसणं चल, तर णं से सके जाव आसणं चलिअं पास २ चा ओहिं परंजइ परंजित्ता भगवं तिस्थयरं ओहिणा आभोएइ २ सा चित्ते आनंदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्यमाणहिए धाराहयकथंच कुसुमचंशुमालइ अऊस विअरोमकू विअसिअवरकमलनयणवयणे पचलिअवरकड गतुडिअकेऊरम उडे कुण्डलहारविरायंतच्छे पालम्बपलम्बमाणघोलंत भूसणधरे ससंभमं तुरिअं चवलं सुरिंदे सीहासणाओ अब्भुडेर २ ता पायपीढाओ पचोरुहइ २ ता वेरुलिअवरिद्वरिअं जणनि उणोविअ मिसिमिसिंतमणिरयणमंडिआओ पाउआओ ओमुअइ २ ता एगसाडि उत्तरासंगं करेइ २ ता अंजलिमडलियमाहत्थे तित्थयराभिमुहे सत्तट्ट पयाई अनुगच्छर २ त्ता वामं जाणुं अंचे २ ता दाहिणं जाणुं धरणीअलंसि साहद्दु तिक्खुत्तो मुद्धाणं धरणियलंसि निवेसेइ २ चा ईसि पशुण्णम २ ता कडगडिअर्थभिआओ आओ साहर २ ता करयलपरिग्गहि सिरसावतं मत्थए अंजलि कट्टु एवं बवासी --- णमोत्यु णं अरहंताणं भगवन्ताणं, आइगराणं तित्थवराणं सर्वसंबुद्धाणं, पुरिसुत्तमाणं पुरिससीहाणं पुरिसवरपुण्डरीआणं पुरिसवरगन्धहत्थीणं, लोगुत्तमाणं लोगणाहाणं लोगहियाणं लोगपईवाणं लोगपजोअगराणं, अभवदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं जीवदयाणं बोहिदयाणं, धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचान्तचकट्टी, दीवो ताणं सरणं गई पट्टा अप्पडियवरनाणदंसणधराणं विभट्टछडमाणं, जिणाणं जावयाणं तिष्णाणं तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोअगाणं, सब्वनूर्ण सम्वरिसीणं सियमयलमरु अमणन्तमक्खयमव्वाश्राह्म पुणरावित्तिसिद्धिगणामधेयं ठाणं संपत्ताणं णमो जिणाणं जिअभयाणं, णमोऽत्यु णं भगवओ तिरथगरस्स आइगरस्स जान संपाविडकामस्स, वंदामि णं भगवन्तं तत्थगवं
For P&P Cy
~ 793 ~
५वक्षस्कारे
इन्द्रकृत्ये पालकविमानं सू
११५
॥ ३९५॥