________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१], -----
------ मूलं [६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
.
प्रत
सूत्रांक
अभिनिस्सरन्ति-श्रोणामभिमुखं निस्सरन्ति, 'भवे एथारूवे सिआ । इति स्यात्-कथञ्चिद्भवेदेतद्रूपस्तेषां मणीना तृणानां च शब्दः !, भगवानाह-मौतम ! नायमर्थः समर्थः, पुनरपि गौतमः प्राह-से जहाणामए वेआलियाए वीणाए उत्तरमंदामुच्छिआए अंकेमुपइडियाए कुसलणरणारिसुसंपग्गहियाए चंदणसारकोणपरिपट्टियाए पचूसकालस-10 मयंसि मंद मंदं एझ्याए बेड्याए चालियाए घट्टियाए फंदियाए खोभियाए उराला मणुण्णा कण्णमणणिबुइकरार सबओ समंता सद्दा अभिणिस्सर्वति, भवे एयारूवे सिया', णो इणडे समडे" अत्र व्याख्या-स यथानामकः प्रातः सन्ध्यायां देवतायाः पुरतो या वादनायोपस्थाप्यते सा किल मङ्गलपाठिका, तालाभावे च वाद्यते इति बिताले-तालाभावे भवतीति वैतालिकी तस्या वैतालिक्या बीणाया 'उत्तरमंदामुच्छ्यिाए' इति मूर्छनं मूर्छा सा सञ्जाता अस्या | इति मूच्छिता उत्तरमन्दया-उत्तरमन्दाभिधया गन्धारस्वरान्तर्गतया सप्तम्या मूर्छनया मूछिता तस्याः, अयमाशय-13
गन्धारस्वरस्य सप्त मूर्छना भवन्ति, तथाहि-"नंदी य खुड्डिमा पूरिमा य चोत्थी य सुद्धगंधारा । उत्तरगंधारावि अS | हवई सा पंचमी मुच्छा ॥१॥ मुहत्तरमायामा छट्ठी सा नियमसो उ बोद्धया । उत्तरमंदा य तहा हवाई सा सत्तमी | | मुच्छा ॥२॥" अथ किस्वरूपा मूर्छना', उच्यते, गन्धारादिस्वरस्वरूपामोचनेन गायतोऽतिमधुरा अन्यान्यस्वर| विशेषा यान् कुर्वन् आस्तां ओदन मूछितान् करोति किन्तु स्वयमपि मूर्षित इव तान् करोति, यदिवा स्वयमपि साक्षान्मूच्छों करोति, यदुक्तम्-"अन्नन्नसरविसेसे उप्पायंतस्स मुच्छणा भणिया । कत्तावि मुच्छिओ इव कुणए मुच्छ
दीप अनुक्रम [६]
209990000000000000382900esos
mesesepeecersectrotatoeceeeeeer
~ 78~