________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [५], ----
-------- मूलं [११२] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति' मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक [११२]
वक्षस्कारे ऊर्ध्वलोकदिकुमात्सवः सू. ११३
JOil
गाथा
श्रीजम्बू- र्थकरस्तीर्थकरमाता च तत्रैवोपागच्छन्ति उपागत्य च भगवतस्तीर्थकरस्य तीर्थकरमातुश्च नातिदूरासने आगायन्त्य द्वीपशा- आ-ईषत्स्वरेण गायन्त्यः प्रारम्भकाले मन्दरस्वरेण गायमानत्वात् परिगायन्त्यो-गीतप्रवृत्तिकालानन्तरं तारस्वरेण नेतचन्द्री-|| गायन्त्यस्तिष्ठन्ति । अधोलोकयासिनीनामवसर:पा वृत्तिः तेणं कालेणं तेणं समएणं उद्घलोगवस्थवाओ अट्ट दिसाकुमारीमहत्तरिआओ सरहिं २ कूडेहिं सपहिं २ भवणेहिं सएहि २ ॥३८८॥
पासायवसएदि पत्ते २ चरहिं सामाणिअसाहस्सीहिं एवं तं चेव पुवगिअंजाब विहरंति, तंजहा-मेहंकरा १ मेहवई २, सुमेहा ३ मेहमालिनी ४ । सुवच्छा ५ वच्छमित्ता य ६, वारिसेणा ७ बलाहगा ।। १ ।। तए णं तासि उद्धलोगवत्यब्वाणं अट्ठाई दिसाकुमारीमहत्तरिाणं पत्तेअं २ आसणाई चलन्ति, एवं तं चेत्र पुत्ववणि भाणिअचं जाव अम्हे णं देवाणुप्पिए । उद्धलोगवस्थयाभो अढ दिसाकुमारीमहत्तरिआओ जेणं भगवओ तित्थगरस्स जम्मणमहिनं करिस्सामो तेणं तुभेहिं ण भाइभयंतिक उत्तरपुरस्थिमं दिसौभागं अवकमन्ति २त्ता जाव अभवदलए विवन्ति २ चा जाय तं नियरयं णट्ठरवं भट्टरवं पसंतरयं उवसंतरयं करेंति २ खिप्पामेव पचुवसमन्ति, एवं पुष्फबद्दलंसि पुष्फवासं वासंति वासित्ता जाव कालागुरुपवर जाव सुरवराभिगमणजोमग करेंति २ता जेणेव भयवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छन्ति २चा जाब आगायमाणीओ परिगायमाणीओ चिट्ठति (सूत्रं १९३) 'तेणं कालेण'मित्यादि, व्यक्तं, नवरं ऊर्वलोकवासित्वं चासां समभूतलात् पञ्चशतयोजनोचनम्दनवनगतपञ्चशतिकाष्टकूटवासित्वेन ज्ञेयं, नन्वधोलोकवासिनीनां गजदन्तगिरिगतकूटाष्टके यथा क्रीडानिमित्तको वासस्तथैव तासामप्यत्र
दीप अनुक्रम [२१२-२१४]
॥३८८||
~779~