________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१], -----
--...................--- मूलं [११२] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक
[११२]
॥||च किं ताः कुर्वन्ति ?, तदेवाह-तद्यथा रत्नानां यावत्पदात् 'वइराणं वेरुलिआणं लोहिअक्खाणं मसारगल्लाणं हंसग
भाणं पुलवाणं सोगंधियाणं जोईरसाणं अंजणाणं पुलयाणं रयणाणं जायरूवाणं अंकाणं फलिहाणं रिहाणं अहाबायरे पुग्गले परिसाडेइ, अहासुहुमे पुग्गले परिआएइ, दुचंपि वेउनिअसमुग्घाएणं समोहणइ २ त्ता' इति पदसंग्रहः, एतत्सविस्तरव्याख्या पूर्व भरताभियोगिकदेवानां पक्रियकरणाधिकारे कृता तेन ततो माह्या, वाक्ययोजनार्थ तु किश्चि-181 | लिख्यते, एषां रजानां पादरान् पुद्गलान् परिशाव्य सूक्ष्मान् पुद्गलान् गृहन्ति, पुनर्वक्रियसमुत्पातपूर्वकं संवत-18 कवातान् चिकुर्वन्ति, बहुवचनं चात्र चिकीर्पितकार्यस्य सम्यक्सियर्थं पुनः पुनर्वातविकुर्वणाज्ञापनार्थ, बिकुळ च तेनतत्कालविकुर्वितेन शिवेन-उपद्रवरहितेन मृदुकेन-भूमिसर्पिणा मारुतेन अनुसृतेन-अनूचारिणा भूमितल विमलकरणेन मनोहरेण सर्वर्तुकानां-
पतुसम्भवानां सुरभिकुसुमानां गन्धेनानुवासितेन पिण्डिमा-पिण्डितः सन निर्झरिमो-दूरं । विनिर्गमनशीलो यो गन्धस्तेन उद्धरेण बलिष्ठेनेत्यर्थः तिर्यक्रवातेन-तिर्यक् वातुमारब्धेन भगवतस्तीर्थकरस्य जन्मभवनस्य | सर्वतो दिक्षु समन्ताद्विदिक्षु योजनपरिमण्डलं से जहाणामए कम्मारदारए सिआ जाव' इत्येतत्सूत्रैकदेशसूचितदृष्टा-18 न्तसूत्रान्तर्गतेन तहेवेति दार्शन्तिकसूत्रबलादायातेन सम्माजतीतिपदेन सहान्वययोजना कार्या, तचेदं दृष्टान्तसूत्र-1 से जहाणामए कम्मयरदारए सिआ तरुणे बलवं जुग जुवाणे अप्पायंके थिरग्गहत्थे दढपाणिपाए पिटुतरोरुपरिणए |घणनिचिअबवलिअखंधे चम्मेहगदुहणमुछिअसमायनिचिअगत्ते उरस्सबलसमण्णागए तलजमलजुअलपरिषवाह लंध
sececeoesesereversectse
गाथा
दीप अनुक्रम [२१२-२१४]
~776~