________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१], -----
-------- मूलं [११२] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक
[११२]
गाथा
सत्तिबस्स जैसि लोगुतमस्स जणणी धण्णासि तं पुण्णासि कयंत्यासि अम्हे गं देवाणुप्पिए! हेलींगवरथनाओ अट्ट दिसाकुमारीमहत्तरिआओ भगवओ तित्थगरस्स जम्मणमहिम करिस्सामो तण्णं तुम्भेहिं म भाइव्वं शतिक? उत्तरपुरस्थिमं दिसीभागं अवकामन्ति २ ता बेउल्विअसमुग्धापणं सम्मोहणंति २ ता संखिज्जाई जोषणाई दंड निसरति, संजहा-रयणाणं जाच संबगवाए विउत्थंति २त्ता तेणं सिवेणं मउएणं मारएणं अणुकुएर्ण भूमितलविमलकरणेणं मणहरेणं सोपभसुरहिकुसुमगन्धाणुवासिएणं पिण्डिमणिहारिमेणं गन्धुदुएणं तिरि पवाइएणं भगवओ सिस्थयरस्स जम्मणभवणस्स सध्यभो समन्ता जोगणपरिमण्डलं से जहा णामए कम्मगरदारए सिआ जाव तहेव जे तस्थ तणं वा पत्तं वा कहूं वा कथवरं वा असुइमचोक्षं पूइभ दुन्भिगन्ध तं सव्वं आहुणिम २ एगन्ते एडेति २ जेणेव भगवं तित्थयरे तित्थयरमाया य तेणेव ख्वागच्छन्ति २ त्ता भगवो तित्थयरस्स तित्थयरमावाए अ अदूरसामन्ते आगायमाणीओ परिगायमाणीओ चिट्ठति । (सूत्र ११२)
यदा-यस्मिन् काले एकैकस्मिन् चक्रवर्तिविजेतव्ये क्षेत्रखण्डे भरतैरावतादौ भगवन्तस्तीर्थकराः समुत्पद्यन्ते-जाय-18 ॥॥न्ते तदाऽयं जन्ममहोत्सवः प्रवर्तते इति शेषः, अत्र च चक्रवर्तिविजये इत्यनेनाकर्मभूमिषु देवकुर्वादिषु जिनजन्मा-1 || सम्भव इत्युक्तं भवति, एकैकस्मिन्नित्यत्र वीप्साकरणेन च सर्वत्रापि कर्मभूमौ जिनजन्मसम्भवश्च यथाकालमभिहित
इति, तत्र चादौ षट्पञ्चाशतो दिकुमारीणामितिकर्तव्यता वक्तव्या, तत्राध्यधोलोकवासिनीनामष्टानामिति तासां | स्वरूपमाह-'तेणं कालेण'मित्यादि, तस्मिन् काले सम्भवज्जिनजन्मके भरतराषतेषु तृतीयचतुर्थारकलक्षणे महावि-18
दीप अनुक्रम [२१२-२१४]
seededeseser
~770~