________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ------
------------------- मूल [१११] + गाथा मुनि दीपरत्नसागरेण संकलित......आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति” मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
सूत्रांक
बापचा
गाथा
श्रीवम्- धरपर्वतः प्रज्ञप्तः, गौतम। हैरण्यवतस्योत्तरस्या ऐरावतस्य-वक्ष्यमाणसप्तमक्षेत्रस्य दक्षिणस्या 'पुरत्यिमे स्यादि श्वश्वस्तारे न्तिचन्द्री
प्राग्वत्, एवमुक्ताभिलापेन यथा क्षुद्रहिमवान् तथैव शिखर्यपि, नवरं जीवा दक्षिणेन धनुरुत्तरेण अवशिष्टं तदेवेति- रम्पकादीया चिः
क्षुद्रहिमवत्प्रकरणोक्कमेव, तत्र पुण्डरीको द्रहः, तस्मात्सुवर्णकूला महानदी दक्षिणेन निर्गता नेतव्या, परिवारादिना च निस.१११
यथा रोहितांशा, सा च पश्चिमायां समुद्रं प्रविशति इयं च पूर्वस्यामित्यत आह-'पुरस्थिमेणं गच्छई' एवमुक्ताभि॥३८॥
लापेन सुवर्णकूलायाः रोहितांशातिदेशन्यायेन, यथैव गङ्गासिन्धू तथैव रक्तारकवत्यौ नेतव्ये, तत्रापि दिग्व्यक्तिमाहपूर्वस्या रका पश्चिमायां रक्तावती अवशिष्टं तदेव-गङ्गासिन्धुपकरणोक्तमेव सम्पूर्ण नेतव्यं, अथात्र कूट| वक्तव्यमाह-सिहरिम्मिणं भन्ते! वासहरपथए'इत्यादि, शिखरिणि पर्वते भगवन् ! कति कूटानि प्रज्ञप्तानि?, गौतम ! एकादश कूटानि प्रज्ञतानि, तद्यथा-पूर्वस्यां सिद्धायतनकूट, ततः क्रमेण शिखरिकूट-शिखरिवर्षधरनाम्ना कूटं हैरण्यवतक्षेत्रसुरकूटं सुवर्णकूलानदीसुरीकूटं सुरादेवीदिकुमारीकूटं रक्कावर्तनकूटं लक्ष्मीकूट-पुण्डरीकद्रहसूरीकूद रताव
त्यावर्तनकूटं इलादेवीदिक्कुमारीकूटं तिगिच्छिद्रहपतिकूट एवं सर्वाण्यप्येतानि पञ्चशतिकानि ज्ञातव्यानि, क्षुद्रहिमवत्M कूटतुल्यवक्तव्यताकानि ज्ञेयानि, एतत्स्वामिना राजधान्य उत्तरस्यामिति । अथास्य नामनिबन्धनं प्रष्टुमाह से केण-18
IN ॥३८॥ टेण'मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते शिखरीवर्षधरपर्वतः २१, गौतम! शिखरिणि पर्वते बहूनि कूटानि I 18 शिखरी-वृक्षस्तत्संस्थानसंस्थितानि सर्वरलमयानि सन्तीति तद्योगाच्छिखरी, कोऽर्थः-अत्र वर्षधराद्रौ यानि सिद्धाय
दीप अनुक्रम [२०९-२११]
~ 765~