________________
आगम
(१८)
प्रत
सूत्रांक
[१११]
गाथा
दीप
अनुक्रम
[२०९
-२११]
श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः
॥३७८ ॥
"जम्बूद्वीप-प्रज्ञप्ति उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [४],
मूलं [१११] + गाथा
मुनि दीपरत्नसागरेण संकलित .... ....आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
iii
-
जम्बु
अवसेसं तं चैवति । पिनि णं भन्ते! वासरपव्यय कइ कूडा पं० १, गो० अट्ठ कूडा पं० [सं० सिद्धे १ रुप्पी २ रम्मा ३ ४ बुद्धिरुपम व ६ हेरण्णचय ७ मणिकंचण ८ अ य रुप्पिमि कूडाई ॥ १ ॥ सव्वेवि एए पंचसइआ रायहाणीओ रे से केणणं मन्ते! एवं बुध रुप्पी वासहरपव्वप २१, गोजमा रुपीणामवासहरपन्चए रुप्पी रुपपट्टे रुप्पोभासे सब्वरुपामय रूप्पी ज इत्व देवे पलिओोबमट्टिईए परिसर से एएणद्वेणं गोअमा ! एवं बुवइत्ति । कहि णं भन्ते ! दीवे २ हेरणकर णामं वासे पण्णत्ते ?, गो० ! रुप्पिस्स उत्तरेणं सिहरिस्स दक्खिणेणं पुरात्थिमलवणसमुदस्स पचत्थिमेणं पञ्चत्थिअलवणसमुद्दस्स पुरत्थमेणं एत्थ णं जम्बुद्दीचे दीवे हिरण्यवर वासे पण्णत्ते, एवं जह चैव हेमवयं तह चैव हेरण्णवपि भागअयं णबरं जीवा दाहिनेणं उत्तरेणं दणुं अवसिद्धं तं चैवति। कहि णं भन्ते ! हेरण्णवए वासे मालवन्तपरिआए णामं वट्टवेअद्धपव्वद पं० १, मो० ! सुवण्णफूलाए पचत्विमेणं रुपकूलाए पुरत्थिमेणं एत्व णं हेरण्णवयस्स वासस्स बहुमज्यसभाए मालवन्तपरिआए णामं वहने पं० जह चैव सहावइ तह चैव मालवंतपरिभावि, अहो उप्पलाई पउमाई मालवन्तप्पभाई मालवन्तवण्णाई मङ्गलवन्तवण्णाभाई पभासे अ इत्थ देवे महिद्धीए पलिओनमडिईए परिवस, से एएणट्टेणं०, राजद्दाणी उत्तरेणंति से केणद्वेण भन्ते ! एवं दुबइ हेरण्णव बासे २१, गोजमा ! हेरण्णकए णं वासे रुप्पीसिहरीहिं वासहरपव्व एहिं दुहओ समवगूढे निषं हिरणं दल जिवं हिरण्णं मुंचइ शिवं हिरण्णं पगासइ हेरण्णवद अ इत्थ देवे परिवसह से एएणद्वेणंति । कहि णं भन्ते ! जम्बुद्दीवे दीवे सिहरी णामं बाहर बण्णत्ते !, गोणमा ! हेरण्णवयस्स उत्तरेण एरावयस्स दाहिनेणं पुरस्चिमलवणसमुहस्स पचत्विमेणं पञ्चत्थिंमलवणसमुइस पुरस्थमेणं, एवं जह हबन्धो वह चैव सिहरी जीवन हिणं व उत्तरेवं तं देव पुण्डरी दहे
Fu Pale&ae Cy
~ 759 ~
४ वक्षस्का
रम्यकादीनिस्. १११
॥३७८॥