________________
आगम
(१८)
प्रत
सूत्रांक
[६]
दीप
अनुक्रम
[६]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [१],
मूलं [६]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
मल्लिकाविशेषः एतेषामनुवाते आधायकविवक्षितपुरुषाणामनुकूलवाते घाति सति एन्जियमानानां उद्घाव्यमानानां | निर्भिद्यमानानां नितरां अतिशयेन भिद्यमानानां 'कोट्टिजमाणाण था' इति ईद पुटैः परिमितानि यानि कोठादिनधद्रव्याणि तान्यपि परिमेये परिमाणोपचारात कोष्ठपुटादीनीत्युच्यन्ते तेषां कुधमानानां उदूषकादिषु कुट्टन्धमानाना रुचिजमाणाण वा इति-श्लक्ष्णखंण्डीक्रियमाणानां एतच्च विशेषणद्वयं कोष्ठादिद्रव्याणामवसेयं, तेषां प्रायः कुट्टन क्ष्णस्खण्डीकरणसम्भवात् न तु यूथिकादीनां तथा उत्कीर्यमाणानां क्षुरिकादिभिः कोष्ठादिपुटानां कोष्ठादिद्रव्याणां वा उल्लिख्यमानानां तथा विकीर्यमाणानां इतस्ततो विप्रकीर्यमाणानां परिभुज्यमानानां परिभोगायोपयुज्यमानाना कचित् 'परिभाएजमाणाण वा' इति पाठः, तत्र परिभाज्यमानानां पार्श्ववर्त्तिभ्यो मनाक् मनाक् दीयमानानां तथा माण्डात् स्थानादेकस्मादन्यन्नाण्ड-भाजनान्तरं संहियमाणानां उदारा:- स्फारास्ते चामनोशा अपि भवन्त्यत आहमनोज्ञा-मनोऽनुकूलाः तच्च मनोज्ञत्वं कुत इत्याह-मनोहरा - मनो हरन्ति - आत्मवशतां नयन्तीति मनोहराः यतस्ततो मनोज्ञाः, तदपि मनोहरत्वं कुत इत्याह-प्राणमनो निर्वृतिकराः - नासासचिव चेतः सुखोत्पादकाः, एवम्भूताः सर्वत:दिक्षु समन्ततः- सामस्त्येन गन्धा अभिनिःश्रवन्ति - जिप्रतामभिमुखं निस्सरन्ति, एवमुक्ते शिष्यः पृच्छति भवेदेशद्रूपः १, भगवानाह - गौतम । नायमर्थः समर्थः तेषां मणीनां तृणानां च इस इष्टतरकश्चैव यावन्मन आपतरकश्चैव गन्धः | प्रज्ञत इति । 'तेसि णं भंते! मणीनं तणाण व केरिसए फासे पण्णसे, से जहा णाम ए आइणगेइ वा रूएइ वा घूरेह
Fur Fate & Pune Cy
~74~
esectorseene