________________
आगम
(१८)
प्रत
सूत्रांक
[१०६ ]
दीप
अनुक्रम
[१९९]
वक्षस्कार [४],
मूलं [ १०६ ]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
श्रीजम्मूद्वीपचान्तिचन्द्रीया वृचिः
॥३७१ ॥
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः)
Jan Eikenich
सूत्रम्- 'सानं एगाए पउमवर जावं इत्यादि, प्राग्वत्, अथास्यां बहुसमरमणीय भूमिभागवर्णनं सितयतनवर्णनं चातिदेशेनाह-'उष्पिं बहुसम' इत्यादि, अस्याधूलिकायाः उपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, स च यावत्पद करणात् 'से जहा णामए आलिंगपुक्खरे इ वा' इत्यादिको प्रायः, तथा तस्य बहुमध्यदेशभागे सिद्धायतनं कच्चं क्रोशमायामेनार्द्धक्रोशं विष्कम्भेन देशोनं क्रोशमुच्चत्थेन अनेकस्तम्भशतसन्निविष्टमित्यादिकः सिद्धायतनवर्णको वाच्यो यावडूवक दुच्छुकानामष्टोत्तरं शतमिति, अथ प्रस्तुतवने भवनप्रासादाविवक्तव्यमोचरं सूत्र- 'मन्दरचूलिआ इत्यादि, | सन्दर चूलिकायाः पूर्वतः पण्डकवनं पञ्चाशद्योजनान्यवगाह्य अत्रान्तरे महदेकं भवनं-सिद्धायतनं प्रज्ञयं एवमुकाभिलापेन य एव सौमनसवने पूर्ववर्णितो - नन्दनवनप्रस्तावो को गमः कूटवर्जः सिद्धायतनादिव्यवस्थाधायकः सदृशालापकः पाठः स एवात्रापि भवनानां पुष्करिणीनां प्रासादावतंसकानां च ज्ञातव्यः, यावच्छकेशानप्रासादावतंसकारतेनैव प्रमाणेचेति, अत्र वापीनामाचि प्रागुक्तयुक्त्या सूत्रेऽदृष्टान्यपि ग्रन्थान्तरतो लिख्यन्ते, तद्यथा---पेशावप्रासादे पूर्वादिक्रमेण पुण्ड्रा १ पुण्ड्रप्रभा २ सुरक्ता ३ रक्तावती ४ आग्नेयप्रासादे वीररसा १ इक्षुरसा २ अमृतरसा ३ वारुणी | ४ नैर्ऋतप्रासादे शंखोत्तरा १ शङ्खा २ शङ्खार्त्ता ३ बलाहका ४ काव्यप्रासादे पुष्पोत्तरा १ पुष्पवती २ सुपुष्पा ३ पुष्पमालिनी ४ चेति । अथात्राभिषेकशिलाव कन्यतामाह
पण्डकवणे णं भन्ते ! वणे कइ अम्रिसेअसिलाभ पण्णत्ताओ १, गोअमा! बत्तारि अभिसेअसिलाभ प० सं०-पंडुसिला १
Fur Ele&ae Cy
~ 745~
४वक्षस्कारे पण्डकवन
सू. १०६
॥३७१॥