________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१], ----
------ मूलं [६] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
श्रीजम्यू-18 याकुसुमेइ वा सुहिरणियाकुसुमेह वा बीअगकुसुमेइ वा पीयासोएड वा पीतकणवीरेइ वा पीअबंधुजीवेइ वा, भवे एआ
द्वीपशाः स्वे, गोमा ! णो इणटे समहे, तेणं हालिद्दा मणी तणा य एत्तो इतरा चेव जाव वण्णेणं पण्णत्ता' 'तत्रे'त्यादि पदयोजना पनवेविकान्तिचन्द्रीया चिः
प्राग्वत् , चम्पकः-सामान्यतः सुवर्णचम्पको वृक्षः, चम्पकच्छली-सुवर्णचंपकत्वक चम्पकभेदः-सुवर्णचम्पकच्छेदः हरिद्रावनखण्डव.
व्यका, हरिद्राभेदो-हरिद्राच्छेदः हरिद्रागुलिका-हरिद्रासारनिर्वर्तिता गुटिका हरितालिका-पृथिवीविकाररूपा प्रतीता ॥३४॥ | हरितालिकाभदो-हरितालिकाच्छेदः हरितालिकालिका-हरितालिकासारनितिता गुटिका चिकुरो-रागद्रव्यविशेषः, ॥५॥
चिकुरागरागः-चिकुरसंयोगनिमित्तो वस्त्रादौ रागः, वरं-प्रधानं यत् कनकं पीतसुवर्णमित्यर्थः वरकनकं तस्य निघर्षः | निकषो वा-कपपट्टके रेखारूपः वरपुरुषो-वासुदेवस्तस्य वसन-वखं, तद्धि किल पीतमेव भवतीति तदुपादानं, अल्लकीकुसुमं लोकतोऽवसेयं, चम्पककुसम सर्वणचम्पककुसुमं कृष्माण्डिकाकुसुम-पुंस्फलीपुष्प, कोरण्टकमाल्यदाम-कोरण्टकः ॥3
पुष्पजातिविशेषः स च कण्टासेलिआख्यः सम्भाव्यते तस्य मालायै हितानीति कृत्वामाल्यानि-पुष्पाणि तेषां दाम-माला, ३ समुदाये हि वीत्कव्यं भवतीति दामग्रहणं, तडवडा-आउली तस्याः कुसुमं तडवडाकुसुम, तथा पोषातकीकुसुमं सुव
र्णयधिकाकुसुमं च प्रतीतं, सहिरण्यिका-बनस्पतिविशेषः, बीअको वृक्षविशेषः प्रतीतस्तस्य कुसुमं, पीताशोकादयो व्यक्काः,18॥३४॥
शेष पूर्ववत् । "तस्थणं जे ते सुकिला मणी य तणा य तेसि णं अयमेवारूवे वण्णावासे पण्णत्ते, तंजहा से जहाणाम ए 19 अंकह वा खीरेर वा खीरपूरेर वा कोंचावलीह वा हारावलीइ वा बलायावलीइ वा सारहअबलाहएइ वा धंतधोअरुप्पप
20995%sa90095
अनुक्रम [६]
~71~