________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ----
---------------- मूलं [९७-९९] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति' मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
सूत्रांक
[९७-९९]
गाथा:
18 दक्षिणसो निफ्धस्योत्तरेण सप्तमं वासिष्ठकूट, सर्वाणि रत्नमयानि परिमाणतो हिमवत्कूटतुल्यानि प्रासादादिकं सर्व 18 तद्वत्, विमलकूटे सुधत्सा देवी काञ्चनकूटे वत्समिस अवशिष्टेषु कूटेषु कूटसदृशनामानो देवाः, तेषां राजधान्यो TO मेरोदक्षिणत इति । इदानी देवकुरवः कहिणं भन्ते । इत्यादिक भदन्त ! महाविदेहे वर्षे देवकुरवो नाम कुरवः13 10 प्रज्ञप्ता, गौतम! मन्दरगिरेदेक्षिणतो निषधानेरुत्तरतो विद्युत्प्रभवक्षस्कारानरुतकोणस्थगजदन्ताकारगिरेः पूर्वतः।
सौमनसवक्षस्काराद्रेः पश्चिमायां अत्रान्तरे देवकुरवो नाम कुरवः प्रज्ञप्ताः, शेष प्राग्वत् , इमाश्चोत्तरकुरूणां अमल
जातका इवेति तदतिदेशमाह-यथोत्तरकुरूणां वक्तव्यता, कियडूरमित्याह-यावदनुसज्जन्त:-सन्तानेचानुवर्तमानाः ९ सन्ति, वर्तमान निर्देशः कालत्रयेऽप्येतेषां सत्ताप्रतिपादनार्थ, आह-के ते इत्याह-पद्मगन्धाः १ मृगमा २ अममाः 18|३ सहाः ४ तेजस्तलिनः ५ शनैश्चारिणः ६, एते मनुष्यजातिभेदाः, एतद्व्याख्यानं मान सुषमसुत्रमार्यनित्ये झेयं । 18| अर्थतासूत्तरकुरुतुल्यवतच्यत्वेन यमकाविच चित्रविचित्रकूटी पर्वतौ स्थानतः पृच्छति-'कहि णं भन्ते । देवकुराए | चित्तविचित्तकूडा' इत्यादि, व्यक, नवरं एवं-उत्कन्यायेन चैव यमकपर्वतयोर्वकव्यता इति शेषः सैवैतयोश्चित्रविचित्रकूटयोः एतदधिपतिचित्रविचित्रदेवयो राजधान्यौ दक्षिणेनेति, अथ इदपञ्चकस्वरूपमाह-'कहिण'मित्यादि, एवमुक्तालापकानुसारेण वैव नीलवदुत्तरकुरुचन्द्रैरावतमाल्यवतां पञ्चानां द्राणां उत्तरकुरुप वक्तव्यत्ता सैव निषध-141
दीप अनुक्रम
[१७८
-१८२]
~712~