________________
आगम
(१८)
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१], -----
------ मूलं [६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
सूत्रांक
दीप अनुक्रम [६]
श्रीजम्-मापा जीखुपदा पीलासोपा पाणीलकणधीरे वा बीलबंधुजीवेइ वा, भये एथारूवे !, मोभमा ! पोइम समई, ६१ वक्षस्कारे
द्वापशा-INणीला मणी सणापतो हहतरपा व तितरवा व मणुण्णतरचा वेष मणामतरथा व वणेणं पण्णते'ति. पियवादका विचन्द्री-18
wallवनखण्डवः या चिः
पदयोजमा प्रापल्, भृक्षा-कीटविशेषः पक्ष्मलः भृगपत्रं-तस्वैव कीटविशेषस्य पश्म शुक:-कीरः शुकपि-शुक्र पर्व सिपाप-पक्षिविशेषः चापपिच्छ-तस्यैव पिच्छे नीली-प्रसिद्धा नीलीभेदो-नीलीच्छेदः नीलीगुलिका-नीली-18 विका श्यामाकी-धाम्यविशेषः, प्रज्ञापनायां तु 'सामा इति पाठः, तत्र श्यामा-प्रियः, उचंतगो-दन्तरागा वनराजी-18 मतीता, हलधरो-बलभद्रः तख वसन, तञ्च किल नीलं भवति, सर्वदेव बलो गौरशरीरत्वाच्छोभाकारीति नीलमेव वस्त्रं परिधत्ते, मेथूरग्रीवापारापतग्रीवाअलसीकुसुमधाणकुसुमानि प्रतीतानि, अञ्जनकेशिका-पनस्पतिविशेषः तस्याः कुसुमं 8 नीलोत्पल-कुवलय नीलाशोकनीलकणवीरमीलबन्धुजीवा अशोकादिवृक्षविशेषाः, 'भवे एयारूवे' इत्यादि प्राग्वत् व्या-18 हो । 'तत्थ जे जे ते लोहिमगा मणी तणा य तेसि अयमेयारूवे वण्णावासे पण्णसे तं०-से जहा णाम प ससग-1 रुहिरेह वा उरम्भरुहिरे वापराहरुहिरेई वा मणुस्सरुहिरेइ वा महिसरुहिरेद वा बालिंदगोवेइ वा बालविवायरेइमा संझम्भरागेह वा गुजद्धरागई वो जायहि मुखएर वा सिलप्पवालेइवा पवालकुरेह वा लोहिअक्खमणीइ वा सक्स-11 ॥३३॥ परसेहवा किमिरागकंपलेद वा चीणपिरासीह था जामुअणकुसुमेह या किसुअकुसुमेह या पालियायकुसुमेश्या रसुष्पखेड या रसासोपा वा रसकणवीरेर पा रत्तवेधुजीवर वा, भवे एवारवे, गोममाणिोणढे समढे, ते णे खोहिजना मेणी
Simillenniline
~69~