________________
आगम
(१८)
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४], ---------
--------- मूलं [९०] + गाथा: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति” मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
वक्षस्कारे
सूत्रांक
जम्मवृक्ष
[९०]
म.९०
गाथा:
श्रीजम्बू-18 च बोद्धव्यानि तेषां प्रमाणं च भवनवत्, तत्र खेदापनोदाय भवनेषु शयनीयानि प्रासादेषु स्वास्थानसभा इति, ननु
द्वापशा- भवनानि विषमायामविष्कम्भानि पद्मद्रहादिमूलपद्मभवनादिषु तथा दर्शनात् प्रासादास्तु समायामविष्कम्भाः दीर्घवै-19 न्तिचन्द्रीया वृचिः
ताब्यकूटगतेषु वृत्तवैताब्यगतेषु विजयादिराजधानीगतेषु अन्येष्वपि विमानादिगतेषु च प्रासादेषु समचतुरसत्वेन समाया-13
मविष्कम्भत्वस्य सिद्धान्तसिद्धत्वात् तत्कथमत्र प्रासादानां भवनतुल्यप्रमाणता घटते ?, उच्यते, 'ते पासाया कोसं | ॥३३३॥ समसिआ अद्धकोसविच्छिण्णा' इत्यस्य पूज्यश्रीजिनभद्रगणिक्षमाश्रमणोपज्ञक्षेत्रविचारगाथार्द्धस्य वृत्ती-ते प्रासादाः
कोशमेकं देशोनमिति शेषः समुच्छ्रिता-उच्चाः क्रोशार्द्ध-अर्द्धकोशं विस्तीर्णाः परिपूर्णमेक कोशं दीर्घा इति श्रीमल-13 |यगिरिपादाः तथा जम्बूद्वीपसमासप्रकरणे "प्राच्ये शाले भवनं इतरेषु प्रासादाः मध्ये सिद्धायतनं सर्वाणि विज| यार्बमानानी"ति श्रीउमास्वातिवाचकपादाः तथा तपागच्छाधिराजपूण्यश्रीसोमतिलकसूरिकृतनव्यबृहत्क्षेत्रविचार-18 | सत्कायाः "पासाया सेसदिसासालासु बेअद्धगिरिगयव तओ" इत्यस्या गाथाया अवचूर्णी-"शेषासु तिसृषु शाखामु प्रत्येकमेकैकभावेन तत्र त्रयः प्रासादा:-आस्थानोचितानि मन्दिराणि देशोनं क्रोशमुच्चाः क्रोशाई विस्तीर्णाः पूर्ण18 क्रोश दीर्घाः" इति श्रीगुणरनसूरिपादाः यदाहुः तदाशयेन प्रस्तुतोपाङ्गस्योत्तरत्र जम्बूपरिक्षेपकवनवापीपरिगतप्रासा-18 दप्रमाणसूत्रानुसारेण च इत्येवं निश्चिनुमो जम्बूप्रकरणप्रासादा विषमायामविष्कम्भा इति, यत्तु श्रीजीवाभिगमसूत्रवृत्ती 'क्रोशमेकमूर्ध्वमुच्चैस्त्वेन अर्द्धकोश विष्कम्भेने'त्युकं तद्गम्भीराशयं न विद्मः । अथास्याः पद्मवरवेदिकादिस्वरू
दीप
अनुक्रम [१५१-१६२]
॥३३३॥
~669~