________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ---------
...............---------- मूलं [८९] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक [८९]
श्रीजम्बू
वक्षस्कारे जम्वृक्षवर्णन
गाथा:
दीप अनुक्रम [१४६-१५०
सव्यया शतमित्यादिक पस्योपमस्थितिकाश्चात्र देवा इति राजधाग्यश्चैतेषामत्रानुक्का अपि यमकदेवराजधानीव- द्वीपशा
द्वाच्याः परं तत्तदमिलापेनेति ॥ अथ यन्नाम्ना इदं जम्बूदी ख्यातं तां सुदर्शनानानी जम् विवक्षुस्तदधिष्ठानमाह-- न्तिचन्द्री-18 या वृत्तिः 'कहि णं भन्ते ! उत्तरकुराए २ जम्बूपेढे णाम पेढे पण्णते?, गोअमा! णीलवन्तरस वासहरपब्जयस्स दक्षिणेणं मन्दरस्स उत्त.
रेण मालवन्तस्स पक्खारपवयरस पश्चस्थिमेणं सीमाए महाणईए पुरथिमिल्ले कूले एत्य णं उत्तरकुराए कुराए जम्बूपेढे णाम पेढे ॥३३०॥
पण्णते, पञ्च जोमणसयाई आयामविक्खम्मेणं पण्णरस एकासीयाई जोअणसयाई किंचिविसेसाहिबाई परिक्खेवणं, बहुमनादेसभाए पारस जोषणाई थाहलेणं तयणन्तरं च णं मायाए २ पदेसपरिहाणीए २ सव्वेसु णं चरिमपेरतेसु दो दो गाऊमाई बाहलेणं सबजम्बू गयामए अच्छे से णं एगाए पउमबरवेइआए एगेण य वणसंडेणे सम्बओ समन्ता संपरिक्खिते दुण्डंपि वण्णओ, तस्स णं जम्बूपेढस्स चउदिसि पए चत्तारि तिसोवाणपडिरूवगा पणत्ता वणो जाच सोरणाई, तस्स णं जम्यूपेढस्स बहुममदेसभाए एव ण मणिपढिा पग्णता अहजोअगाई आयाम विक्खम्भेगं चत्तारि जोभणाई बादले ग, तीसे णं मणिपेदि. आए उणि एत्थ ण जम्यूमुसणा पणत्ता, अह जोअगाई उद्धं उच्चत्तेणं अद्धजोअगं तम्प्रहेणं, तीसे ण संधो दो जोषणाई उद्धं उच्चत्तेणं अद्धजोअणं बाहल्लेणं, तीसे णं साला छ जोअण्णाई उद्धं उच्चत्तेण बहुमज्झदेसभाए अहजोभणाई आयामविक्खंभेणं साइरेगाई अट्ठ जोअणाई सव्वग्रोणं, तीसे णं अबमेआरूवे वणावासे पं०-बहरामया मूला रययसुपइट्ठिअविडिमा जाव अहिअमणणिब्बुइकरी पासाईआ दरिसणिज्जा, जंवूए णं सुदंसणाए चउद्दिसिं चत्तारि साला पं०, तेसि णं सालार्ण बहुमझदेसभाए एत्य णं
200000
seseseseseseser
॥३३०॥
अथ जम्बू/सुदर्शन वृक्षस्य वर्णनं आरभ्यते
~663~