________________
आगम
(१८)
प्रत
सूत्रांक
[६]
दीप
अनुक्रम
[&]
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [१],
मूलं [६]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
श्रीजम्बूद्वीपक्षान्तिचन्द्री - या वृत्तिः
॥ ३१ ॥
हया मृदङ्गो लीकप्रतीती मलस्तस्य पुष्करं मृदङ्गपुष्करं तथा परिपूर्ण पानीयेन भृतं तडागे-तैरस्तस्य तलै - उपरिसनी भागः सरस्सल, अत्र 'व्याख्यातो विशेषप्रतिपत्तिरिति निर्वात जलपूर्ण सरी ग्राह्यं, अन्यथा वातीड्यमानतयीचावचजडत्वेन विवक्षितः समभावी न स्वादित्यर्थः करतलं प्रतीतं, चन्द्रमण्डलं सूर्यमण्डलं च मद्यपि वस्तुगत्या उतामीकृतार्थकपित्थाकारपीठप्रासादापेक्षया वृत्तालेखमिति ततो दृश्यमानों भागो न समतलस्तथापि प्रतिभासते समतल इति तदुपादानं, आदर्शमण्डल सुप्रसिद्ध 'उरम्भचम्मेइ वा इत्यादि, अत्र सर्वत्रापि 'अणेगसंकुकीलगसहस्सवितते' इति पर्व योजनीय, सरख करणः वृषभवराहसिंहव्याघछगलाः प्रतीताः द्वीपी-चित्रकः, एतेषां प्रत्येकं धर्म अनेकैः शत्रुप्रमाणैः कीलकसहस्रैर्यतो महद्भिः कीलकैस्ताडितं प्रायो मध्ये क्षामं भवति न समतलं तथारूपताडासम्भवात् अतः | शत्रुग्रहणं विततं विततीकृतं ताडितमिति भावः यथाऽत्यन्तं बहुसमं भवति तथा तस्यापि वनखण्डस्यान्तर्बहुसमी भू| मिभागः। पुनः कथंभूत इत्याह-'णाणाविहपंचवण्णेहिं मणीहिं तणेहिं (मणितणेहिं) उवसोभिए इति योगः, नानाविधा-जातिभेदानानाप्रकारा ये पञ्चवर्णा मणयस्तृणानि च तैरुपशोभितः, कथंभूतैर्मणिभिरित्याह- आवर्त्तादीनि मणीनां लक्षणामि, तत्र आवर्त्तः प्रतीतः एकस्यावर्त्तस्य प्रत्यभिमुखः आवर्सः प्रत्यावर्त्तः श्रेणिः तथाविधविन्दुजातादेः पङ्किः तस्वाश्च श्रेणेर्षा विनिर्गताऽन्या श्रेणिः सा प्रश्रेणिः स्वस्तिका प्रतीतः, सौवस्तिकपुष्पमाणवी च लक्षणविशेषौ छीकात् प्रत्येतव्यौ वर्द्धमानक- शराव से मरस्याण्डकमकराण्डके जलचरविशेषाण्डके प्रसिद्धे, 'जारमारे ति लक्षणविशेषी सम्य
|
अथ वक्षस्कारे पद्मवरवेदिका एवं वनखण्डस्य वर्णनं क्रियते
Fur Ele&Pay
~65~
१ वक्षस्कारे
पद्मवेदिकावनखण्डव.
॥ ३१ ॥