________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ---------
--------- मूलं [८८] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
Geetoe0sa
सूत्रांक
[८८]
गाथा:
लाउल्लोइअमहिआओ गोसीससरससुरभिरत्तचन्दणदद्दरदिण्णपंचंगुलितलाओ उवचिअचन्दणकलसाओ चन्दणघड| सुकयतोरणपडिदुवारदेसभागाओ आसत्तोसत्तविलवट्टवग्यारिअमल्लदामकलावाओ पंचवण्णसरससुरहिमुक्कपुष्फपुंजोवयारकलिआओ कालागुरुपवरकुंदुरुकतुरुक्कधूवडझंतमघमतगन्धुडुआभिरामाओ सुगंधवरगंधिआओ गन्धवट्टिभूआओ अच्छरगणसंघविकिण्णाओ दिवतुडिअसद्दसंपणदिआओ सबरयणामईओ अच्छाओ जाव पडिरूवाओ'इति, अत्र | व्याख्या तु सिद्धायतनतोरणादिवर्णकेषु उच्छवृत्तिन्यायेन सुलभेति न पुनरुच्यते नवरं अप्सरोगणानां-अप्सरःपरिवा| राणां यः संघः-समुदायस्तेन सम्यक्रमणीयतया विकीर्णा-आकीर्णा दिव्यानां त्रुटिताना-आतोद्यानां ये शब्दास्तैः सम्यक् ।
श्रोत्रमनोहारितया प्रकर्षण नदिता-शब्दवती, शेष प्राग्वत् , अथास्यां कति द्वाराणीत्याह-'तासि णं सभाण'मित्यादि,18 । तयोः सभयोः सुधर्मयोस्त्रिदिशि त्रीणि द्वाराणि प्रज्ञप्तानि, पश्चिमायां द्वाराभावात् , तानि द्वाराणि प्रत्येक वे योजने
| ऊर्बोच्चत्वेन योजनमेकं विष्कम्भेन तावदेव-योजनमेकं प्रवेशेन, श्वेता इत्यादि पदेन सूचितः परिपूर्णो द्वारवर्णको ॥ वाच्यो यावद्वनमाला, अथ मुखमण्डपादिषटुनिरूपणायाह-'तेसि णं दाराण'मित्यादि, तेषा द्वाराणां पुरतः प्रत्येक 1812 त्रयो मुखमण्डपाः प्रज्ञप्ता, सभाद्वाराप्रवर्तिनो मण्डपा इत्यर्थः, ते च मण्डपा अर्द्धत्रयोदशयोजनाभ्यायामेन षट् || 18 सक्रोशानि योजनानि विष्कम्भेन सातिरेके द्वे योजने ऊर्बोच्चत्वेन, एतेषामपि 'अणेगखभसयसण्णिविद्वा' इत्यादि || 18 वर्णनं सुधर्मासभा इव निरवशेष द्रष्टव्यं, यावद् द्वाराणा भूमिभागानां च वर्णनं, यद्यप्यत्र द्वारान्तमेव सभावर्णन |
दीप अनुक्रम [१४३-१४५]
~648~