________________
आगम
(१८)
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४], ----------
--------- मूलं [८८] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
सूत्रांक
[८८]
गाथा:
Poeseseseseene
एवं बुधर जमगा पन्चया २१, गोधमा । जमगपघण्मु णं तत्थ २ देसे तहिं २ बहवे खुड्डाखुडियासु वाचीसु जाव बिलपतियासु बहवे उप्पलाई जाव जमगवण्णाभाई जमगा य इत्थ दुवे देवा महिनीया, ते णं तत्थ चउण्हं सामाणिअसाहस्सीणं जाब भुषमाणा विहरति, से तेणतुणं गो०1 एवं बुधइ-जमगपच्या २, अदुत्तरं च णं सासए णामधिजे जाव जमगपवया २ । कहि णं भन्ते! जमगाणं देवार्ण जमिगाओ रायहाणीमो षण्णचाओ!, गोश्रमा! जम्बुद्दीवे दीवे मन्दरस्स पव्वयस्स उत्तरेणं अण्णमि जम्बुद्दीवे २ वारस जोअणसहस्साई ओगाहित्ता एस्थ णं जमगाणं देवाणं जमिगाभो रायहाणीओ पण्णत्ताओ बारस जोअणसहस्साई आयामविक्खम्भेणं सत्ततीसं जोअणसहस्साई णव य अडयाले जोअणसए किंचिविसेसाहिए परिक्खयेणं, पत्ते २ पायारपरिक्खित्ता, ते णं पागारा सत्तत्तीसं जोअणाई अद्धजोअणं च उद्धं उच्चत्तेणं मूले अद्धत्तेरस जोअणाई विक्खम्मेण मझे छ सकोसाई जोअणाई विक्खम्भेणं उवरि तिणि समद्धकोसाई जोषणाई विक्खम्भेणं मूले विच्छिण्णा मझे संखिया उप्पि तणुआ वादि वट्टा अंसो चउरंसा सवरयणामया अच्छा, ते णं पागारा जाणामणिपञ्चवण्णेहिं कविसीसएहिं उबसोहिमा, तं- अहा-किण्हेहिं जान सुकिहहिं, ते ण कविसीसगा अद्धकोसं आयामेण देसूर्ण भद्धकोसं उद्धं उच्चत्तेणं पञ्च धणुसयाई बाहलेणं सवमणिमया अच्छा, जमिगाणं रायहाणीणं एगीगाए याहाए पणवीसं पणवीसं दारसयं पण्णत्तं, ते णं दारा बावहिं जोभणाई अद्धजोअणं च उद्धं उच्चत्तेणं इक्वतीसं जोषणाई कोसं च विक्सम्मेणं वावइ चेव पवेसेणं, सेआ वरकणगथूमिमागा एवं रायप्पसेणइजविमाणवतव्वयाए दारवण्यओ जाव अमंगलगाइंति, जमियाणं रायहाणीणं चउदिसिं पञ्चपञ्च जोमणसए अबाहाए चत्वारि वणसण्डा पण्णता, तंजहा-असोगवणे १ सत्तिवण्णवणे२ चंपगवणे२ चूअवणे४, ते णं वणसंडा साइरेगाई पारसजोषण
दीप अनुक्रम [१४३-१४५]
~ 636 ~