________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], ---
-- मूलं [८६-८७] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक [८६-८७]
949
दीप
'कहि 'मित्यादि, क भदन्त ! महाविदेहे वर्षे गन्धमादनो नाम पक्षसि-मध्ये स्वगोप्य क्षेत्रं द्वौ संभूय कुर्वन्तीति | | वक्षस्काराः, तज्जातीयोऽयमिति वक्षस्कारपर्वतो गजदन्तापरपर्यायः प्रज्ञप्तः१, गौतम ! नीलवनानो वर्षधरपर्वतस्य | दक्षिणभागेन मन्दरस्य पर्वतस्य-मेरोरुत्तरपश्चिमेन-उत्तरस्याः पश्चिमायाश्च अन्तरालवर्तिना दिग्विभागेन वायव्यकोणे | इत्यर्थः, गन्धिलावत्याः-शीतोदोत्तरकुलवर्तिनोऽष्टमविजयस्य पूर्वेण उत्तरकुरूणां सर्वोत्कृष्टभोगभूमिक्षेत्रस्य पश्चिमेन | अत्रान्तरे महाविदेहे वर्षे गन्धमादनो नाम वक्षस्कारपर्वतः प्रज्ञप्तः, उत्तरदक्षिणयोरायतः प्राचीनप्रतीचीनयोः-पूर्वप|श्चिमयोर्दिशोः विस्तीर्णः, त्रिंशद्योजनसहस्राणि द्वे च नवोत्तरे योजनशते षट् च एकोनविंशतिभागान योजनस्याया| मेन, अत्र यद्यपि वर्षधराद्रिसम्बद्धमूलानां वक्षस्कारगिरीणां साधिकैकादशाष्टशतद्विचत्वारिंशद्योजनप्रमाणकुरुक्षेत्रान्तर्वर्तिनामेतावानायामो न सम्पद्यते तथाऽप्येषां वक्रभावपरिणतत्वेन बहुतरक्षेत्रावगाहित्यात् सम्भवतीति, नीलवर्षधरसमीपे चत्वारि योजनशतानि ऊर्बोच्चत्वेन चत्वारि गन्यूतशतानि उद्वेधेन पञ्चयोजनशतानि विष्कम्भेन, तदनन्तरं मात्रया २-क्रमेण क्रमेणोत्सेधोद्वेधयो:- उच्चत्वोण्डत्वयोः परिवृख्या परिवर्द्धमानः २ विष्कम्भपरिहाण्या परिहीयमाणः २ मन्दरपर्वतस्य मेरोरन्ते-समीपे पश्चयोजनशतान्यूर्वोच्चत्वेन पञ्चगव्यूतिशतानि उद्वेधेन अंगुलस्थास-I8॥
अवभागं विष्कम्भेन प्रज्ञप्तः, गजदन्तस्य यत्संस्थान-पारम्भे नीचत्वमन्ते उच्चत्वमित्येवरूपं तेन संस्थितः, सर्वाIS मना रत्नमयः, श्रीउमाखातिवाचककृतजम्बूद्वीपसमासप्रकरणे तु कनकमय इति, शेष प्राग्वत् , अवास्य भूमिसौ-|३||
अनुक्रम
[१४१-१४२]
INi mmitrayog
~630~