________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१], ---...............--
------ मूलं [१] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रवाः-पालवारैः शोभितानि वराङ्कराणि-वराङ्कुरोपेतानि अप्रशिखराणि येषां ते तथा, यह चाकुरमवालयोः कालकK|| तावस्थाविशेषाद्विशेषो भाषनीय इति, "णिचं कुसुमिया इत्यादिक 'वडेंसयधरा'इत्यन्तं सूत्र पूर्ववद् व्याख्येयं, तथा शुक-|
चर्हिणमदनशलाकाकोकिलकोरकभृङ्गारककोण्डलकजीवंजीवकनन्दीमुखकपिलपिङ्गलाक्षककारण्डवचक्रवाककलहंससारसाख्यानामनेकेषां शकुनिगणानां-पक्षिकुलानां मिथुनैः-स्त्रीपुंसयुग्मविरचितं शब्दोशतिकं च-उन्नतशब्दकं मधुर-18 स्वरं च नादिसं-लपितं येषु ते तथा, अत एव सुरम्या-अतिमनोज्ञाः, अत्र शुका:-कीराः बहिणा-मयूराः मदनशला-IN
काः सारिकाः कोकिल चक्रवाककलहंससारसाः प्रतीताः, शेषास्तु जीवविशेषाः लोकतोऽवसेयाः, संपिंडिता-एकत्र पिण्डीS भूता हप्ता-मदोन्मत्ततया दध्मिाता भ्रमरमधुकरीणां पहकरा:-संघाताः यत्र ते तथा, तथा परिलीयमाना-अन्यत
आगत्यागत्याश्रयन्तो मत्ताः षट्पदाः कुसुमासवलोला:-किंजल्कपानलम्पटा मधुरं गुमगुमायमाना गुञ्जन्तब-शब्द|| विशेष विदधाना देशभागेषु येषां ते तथा, गमकत्वादेवमपि समासः, ततो भूयः पूर्वपदेन सह विशेषणसमासः, तथा|| अभ्यन्तराणि-अन्तर्वचीनि पुष्पफलानि येषां ते तथा तथा बहिः पत्रः छन्ना-व्याप्ता, तथा पत्रैश्च पुष्पैश्च छन्न-1ST परिच्छन्ना-एकार्थिकशब्दद्वयोपादानात् अत्यन्तमाच्छादिताः, तथा नीरोगका-रोगवर्जिता वृक्षचिकित्साशास्त्रेषु येषां प्रतिक्रिया तेः रोगैः स्वत एव विरहिता इत्यर्थः, तथाऽकण्टकाः न तेषु मध्ये बदर्यादयः सन्तीतिभावा, तथा स्वादूनि ॥ फलानि येषां ते स्वातुफलाः, निग्धफला इत्यपि कचित्, नानाविधैर्गुच्छै:-वृन्ताकीप्रभृतिभिर्गुल्मैः-नवमालिकादिभि
eesesectseeeeseseserseas
अनुक्रम [१]
~62~