________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४],
---- मूलं [८३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक [८३]
द्वीपशान्तिचन्द्रीया वृत्तिः ॥३०६॥
दीप
जोमणस्स आयामेणंति, तस्स धणु दाहिगणं एग जोअणसयसहस्सं चवीसं च जोअणसहस्साई तिणि छायाले जोअणसए णव श्वक्षस्कारे य एगणवीसइभाए जोमणस्स परिक्खेषेणंति रुअगसंठाणसंठिए सवतवणिज्जमए अक्छे, उमओ पासिं दोहि पठमवरदाहिं शनिपधः पदोहि अबणसंडेहिं जाव संपरिक्खिते, णिसहस्स ण वासहरपब्वयस्स उपि बहुसमरमणिले भूमिभागे पण्णसे जाप आसयंति चंतःसू.८३ सयंति, तस्स ण बहुसमरमणिजस भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे तिमिछिदहे णाम दहे पण्णते, पाईपचीणायए उदीणदाहिणविच्छिण्णे चत्तारि जोभणसहस्साई आयामेणं दो जोमणसहस्साई विक्खम्भेणं दस जोषणाई जम्वेहेणं अच्छे सण्हे रययामचकूले, तस्स णं तिगिच्छिरहस्स चउद्दिसि चत्तारि तिसोणिपडिरूवगा पं० एवं जाव आयामविक्सम्भविहूणा जा व महापउमदहस्स वत्तव्बया सा घेव तिगिछिदहस्सवि वत्तब्बया तं चेव पउमदहप्पमाणं अट्ठो आव तिगिठिवण्णाई, पिई अ इस्थ देवी पलिओवमहिईआ परिवसइ, से तेणतुणं गोयमा! एवं वुचइ तिगिछियौ तिनिछिदहे (सूत्र ८३) 'कहि ण'मित्यादि, प्रश्नसूत्रं व्यक, उत्तरसूत्रे महाविदेहस्य वर्षस्य दक्षिणस्यां हरिवर्षस्योत्तरस्यां पौरस्त्यलवणोदस्य | पश्चिमायां पश्चिमलवणसमुद्रस्य पूर्वस्यां अत्रान्तरे जम्बूद्वीपे द्वीपे निषधो नाम वर्षधरपर्वतः प्रज्ञप्तः, प्राचीनप्रतीचीने-1 | त्यादि प्राग्वत् , चत्वारि योजनशतान्यूर्बोच्चत्वेन चत्वारि गव्यूतशतान्युधेिन-भूप्रवेशेन' मेरुवर्जसमयक्षेत्रगिरीणां ॥३०॥ || स्वोच्चत्वचतुर्थांशेनोद्वेधत्वात् , पोडश योजनसहस्राणि द्विचत्वारिंशानि-द्विचत्वारिंशदधिकानि अष्टौ च योजनशतानि | &ा द्वौ च एकोनविंशतिभागी योजनस्य विष्कम्भेन, महाहिमवतो द्विगुणविष्कम्भमानत्वात् , अथ बाहादिसूत्रत्रयमाह
अनुक्रम [१३८]
~615~