________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४],
----- मूलं [८२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक
[८२]
वासे वासे विभडावई णाम बट्टवेअद्धपब्बर पण्णत्ते!, गो०! हरीए महाणईए पञ्चत्थिमेणं हरिकताए महाणईए पुरस्थिमेणं हरिवासस्स २ बहुमझदेसभाए एस्थ ण विअडापई णाम बट्टवेअद्धपन्चए पण्णत्ते, एवं जो घेव सदावइस्स विक्खभुच्चत्तु वेहपरिक्खेवसंठाण वण्णावासो असो चेव विअडावइस्सवि भाणिअन्यो, णवरं अरुणो देवो पउमाई जाब विश्रद्धावइवण्णाभाई अरुणे अ इत्थ देवे महिद्धीए एवं जाब दाहिणेणं रायहाणी अवा, से फेणटेण भन्ते! एवं बुच्चइ-हरिखासे हरिखासे!, गोअमा! हरिबासे णं वासे मणुआ अरुणा अरुणो भासा से आ ण संखदलसण्णिकासा हरिवासे अ इत्व देवे महिदीए जाब पलिओषमहिईए परिवसइ, से तेणड्डेणं गोअमा! एवं बुचर ( सूत्र ८२)
'कहि णं भन्ते ! जम्बुद्दीवे २' इत्यादि, व्यक्तं, नवरं अष्टौ योजनसहस्राणि चत्वारि च योजनशतानि एकविंशत्यधिकानि एकं चैकोनविंशतितमं भाग योजनस्य विष्कम्भेन, महाहिमवतो द्विगुणविष्कम्भकत्वादिति। अधुनाऽस्य बाहादित्रयमाह--"तस्स बाहा' इत्यादि, तस्स जीवा इत्यादि, 'तस्स धणु'मित्यादि, सूत्रत्रयमपि व्यक्तं ॥ अथास्य स्वरूपं पिपृच्छिषुराह-हरिवास'इत्यादि, हरिवर्षस्य वर्षस्य भगवन् ! कीदृश आकारभावप्रत्यवतारः प्रज्ञप्तः?, || गीतम! बहुसमरमणीयो भूमिभागः प्रज्ञप्ता, अनातिदेशवाक्यमाह-यावन्मणिभिस्तृणश्चोपशोभितः, एवं मणीनां तृणा-18 | नां च वर्णो गन्धः स्पर्शः शब्दश्च भणितव्यः, पद्मवरवेदिकानुसारेणेत्यर्थः, अत्र जलाशयस्वरूपं निरूपयन्नाह-हरिवासे ण'मित्यादि, क्षेत्रस्य सरसत्वेन तत्र तत्र देशप्रदेशेषु क्षुद्रिकादयो जलाशया अखाता एव सन्तीत्यर्थः, अत्रैकदे-18
दीप
अनुक्रम [१३७]
Elemsin
~612~