________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४],
----- मूलं [७४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
सूत्रांक [७४]
mese
दीप
aoraee0adragraacasseneopaeneraenear
|बहूनामुत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकमहापुण्डरीकशतपत्रसहस्रपत्रशतसहनपत्राणा प्रफुल्लाना-विकस्वराणां | केसरैः-किंजल्कैरुपशोभितं-भृतं, विशेषणस्य व्यस्ततया निपातः प्राकृतत्वात् , षट्पदैः-भ्रमरैः परिभुज्यमानानि कम|लानि उपलक्षणमेतत् कुमुदादीनि यस्मिन् तत्तथा, अच्छेन-स्वरूपतः स्फटिकवत् शुद्धेन विमलेन-आगन्तुकमलरहि-18
तेन पथ्येन-आरोग्यकरणेन सलिलेन पूर्ण, तथा पडिहत्या-अतिप्रभूताः देशीशब्दोऽयं भ्रमन्तो मत्स्यकच्छपा यत्र | तत्तथा, अनेकशकुनिमिथुनकानां प्रविचरित-इतस्ततो गमनं यत्र तत्तथा ततः पूर्वपदेन विशेषणसमासः, तथा शब्दो|अतिक-उन्नतशब्दकं सारसादिजलचररुतापेक्षया मधुरस्वरं च हंसधमरादिकूजितापेक्षया एवंविधं नादित-विलपितं
यत्र तत्तथा, अत्र च यत् कानिचिद्विशेषणानि प्रस्तुतसूत्रदृश्यमानादर्शापेक्षया व्यस्ततया लिखितानि सन्ति तजीवाभि-18 || गमवाप्यादिवर्णकसूत्रस्य बहुसमानगमकतया तदनुसारेणेति बोध्यं, एवंमन्यत्रापि, पासाईए'त्ति, अनेन 'पासाईए दरि
सणिज्जे अभिरूवे पडिरूवे' इति पदचतुष्टयं ग्राह्य, तच्च प्राग्वत् । अथाच पद्मवरवेदिकादिवर्णनायाह-से णं' इत्यावि, 18 व्यकं, अत्र सुखावतारोत्तारी कथं भवन इत्याह-तस्स णमित्यादि, तस्य गङ्गाप्रपातकुण्डस्य त्रिदिशि-दिक्त्रये वक्ष्यमाणलक्षणे त्रीणि सोपानप्रतिरूपकाणि प्रज्ञतानि, एतद्व्याख्या प्राग्वत्, शेष व्यकं, 'तेसि ण'मित्यादि, व्यक्तं, जग-1 तीवर्णकतुल्यत्वात्, नवरं आलम्बना:-अवतारोत्तारयोरालम्बनहेतुभूताः अवलम्बनबाहावयवाः, अवलम्बनवाहा नामद्वयोः पार्श्वयोरवलम्बनाश्रयभूता भित्तयः, तेसि 'मित्यादि, तेषां त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येकं २ तोर
अनुक्रम [१२९]
~ 586~