________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४],
----- मूलं [७३] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
वक्षस्कारे
प्रत सूत्रांक [७३]
श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥२८३॥
हमवतीयपमद्रहाधिकार
दीप अनुक्रम [१२८]
शिजवण्णा भाणिभयो । से गं पउमे अण्णेणं अट्ठसएणं परमाणं तदश्चत्तप्पमाणमित्ताणं सबओ समता संपक्सिते. ते णं पउमा अद्धजोअणं आयामचिक्खंभेणं कोसं बाहलेणं दसजोषणाई खब्वेहेणं कोसं ऊसिया जलंताओ साइरेगाई दसजोषणाई उच्चत्तेणं, तेसि ण पउमाणं अयमेआरुवे वण्णावासे पण्णत्ते, तंजहा-वरामया मूला जाव कणगामई कण्णिा , साणं कण्णिा कोस आयामेणं अशकोसं वाहलेणं सबकणगामई अच्छा इति, तीसे ण कणिआए उप्पि बहुसमरमणिजे जाव मणीहि उत्सोभिए, तस्स णं परमस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरथिमेणं एत्य णं सिरीए देवीए चलण्हं सामाणिअसाहस्सीण चचारि पउमसाहस्सीओ पण्णताओ, तस्स णं पउमस्स पुरथिमेणं एत्य पंसिरीए देवीए चउण्डं महसरिआणं चत्तारि पउमा प०, तस्स णं पउमस्स दाहिणपुरथिमेण सिरीए देवीए अभितरिआए परिसाए अट्ठण्हं देवसाहत्सीणं अट्ठ पउमसाहस्सीओ पण्णत्ताओ. वाहिणेणं मज्झिमपरिसाए दसहं देवसाहस्सीण इस पउमसाहसीओ पण्णत्ताओ, दाहिणपस्थिमेणं बाहिरिआए परिसाए बारसहं देवसाहस्सीणं वारस पउमसाहस्सीओ पण्णताओ, पञ्चत्थिमेणं सत्तण्हं अणिआहिबईणं सत्त पदमा पण्णता, तस्स पं पउमस्स चउदिसि सवो समंता इत्य ण सिरीए देवीए सोलसण्हं आयरक्खदेवसाहस्सीणं सोलस पउमसाहस्सीओ पण्णत्ताओ, से ण तीहिं पउमपरिक्खे. बेहि सामो समंता संपरिक्खित्ते तं०-अभितरकेणं मज्झिमएणं वाहिरएणं, अमितरए पउमपरिक्खेवे बत्तीस पउमसयसाहस्सीओ पण्णत्तागो मनिझमए पषमपरिक्खेवे चत्तालीसं पउमसयसाहस्सीओ पण्णत्ताओ बाहिरए पलमपरिक्खेथे अडयालीसं पत्रमसयसाहस्सीओ पण्णतामो, एवामेव सपुत्वावरेणं तिहिं पउमपरिक्खेवेहिं एगा पउमकोडी वीसं च पउमसयसाहस्सीभो भवं. तीति अक्खायं । से केणढणे भंते ! एवं बुच्चइ-पउमदहे २., गोअमा! पउमबहे णं तत्थ २ देसे तहिं २ बहवे उप्पलाई जाव
॥२८॥
~ 569~