________________
आगम
(१८)
"जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], -----
------ मूलं [४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति' मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
सूत्राक
(४)
Muो नाभावो विद्यते सतः" इति वचनात् , यौ तु दृश्येते प्रतिवस्तु उत्पादविनाशी तवाविर्भावतिरोभावमात्र, यथा वर्पस्य उत्फणत्वविफणवे, तस्मात् सर्व वस्तु नित्यमिति, एवं च तन्मतचिन्तायां संशयः-किं घटादिवत् द्रव्यार्थवया शाश्वती उत सकलकालमेवंरूपेति । ततः संशयापनोदार्थ भगवन्तं भूयः पृच्छति-'पउमवरवेइया ण'मित्यादि, पद्मवरवेदिका णमिति पूर्ववत् भदन्त !-परमकल्याणयोगिन् कियचिरं-कियन्तं कालं यावद्भवति, एवंरूपा कियन्त | कालमवतिष्ठते इति, भगवानाह-गौतम ! न कदाचिन्नासीत् , सर्वदेवासीदितिभावा, अनादित्वात् , तथा न कदाचिन्न || | भवति, सर्वदैव वर्तमानकालचिन्तायां भवतीति भावः, सर्वदैव भावात, तथा न कदाचिन्न भविष्यति, किन्तु भवि-18
व्यचिन्तायां सर्वदेव भविष्यतीति प्रतिपत्तव्यं, अपर्यवसितत्वात् , तदेवं कालत्रयचिन्तायां नास्तित्वप्रतिषेधं (विधाय) ॥ सम्पत्यस्तित्वं प्रतिपादयति-'भुर्विच'इत्यादि, अभूच्च भवति च भविष्यति चेति, एवं त्रिकालावस्थायित्वात् भुवा मे
वोदिवत् ध्रुवत्वादेव सदैव स्वस्वरूपेति नियता, नियतत्वादेव च शाश्वती-शश्ववनस्वभावा शाश्वत्वादेव च सततगङ्गा-1 | सिन्धुप्रवाहप्रवृत्तावपि पीण्डरीक(पद्म)इद इवानेकपुद्गलविघटनेऽपि तावन्मात्रान्यपुनलोचटनसम्भवात् अक्षयान्न विद्यते
क्षयो-यथोक्तस्वरूपाकारपरिभ्रंशो यस्याः सा अक्षयत्वादेवाव्यया-अव्ययशब्दवाच्या, मनागपि स्वरूपचलनस्य जातु-| |चिदप्यसम्भवातू, अव्ययत्वादेव स्वप्रमाणेऽवस्थिता मानुषोत्तरपर्वताद्वहिः समुद्रवत् , एवं स्वस्थप्रमाणे सदावस्थानेन चिन्त्यमाना नित्या धर्मास्तिकायादिवत् । अब जगल्या उपरि पावरवेदिकायाः परतो यदस्ति तदावेदयति
दीप
acterseeeeeeeseserseene
अनुक्रम
~56~