________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], -----
---- मूलं [६८R] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
सूत्रांक
[६८R]
चम्मरयणे १ मणिरयणे २ कागणिरयणे ३ णव य महाणिहओं एए णं सिरिघरंसि समुप्पण्णा, सेणावहरयणे १ गाहावइरयणे २ बदारयणे ३ पुरोहिभरयणे ४ एए णं चत्तारि मणुभरयणा विणीआए रायहाणीए समुप्पण्या, आसरवणे १ हत्थिरयणे. २ एए णं दुवे पंचिंदिअरवणा वेअद्धगिरिपायमूले समुप्पण्णा, सुभद्दा इत्थीरयणे उत्तरिल्लाए विजाइरसेटीए समुप्पण्णे ( सूत्र ६८)
'भरहस्स रणों' इत्यादि, भरतस्य राज्ञश्चक्रादीनि चत्वारि एकेन्द्रियरक्षानि आयुधशालायां समुत्पन्नानि-लन्धस-18 कत्ताकानि जातानि एवमुत्तरसूत्रेऽपि बोय, तेन चर्मरक्षादीनि नव महानिधयश्च एतानि श्रीगृहे-भाण्डागारे समत्प-18
मानि-लब्धसत्ताकानि जातानीत्यर्थः, इत्थं च निधयः शाश्वतभावरूपाः कथमुत्पद्यन्ते इत्याशङ्का निरस्ता, ननु इदं
सूत्र पादाधःस्थितयस्तस्य, नवापि निधयोऽनिशम् । हेमाब्जानीव वृषभमभोर्विहरतोऽभवन् ॥१॥ इति ऋषभच-18 I|| रिश्रवचनेन अत्रैव पूर्वसूत्रेण च सह कथं न विरुध्यते ?, उच्यते, राज्ञां यत्र तत्र स्थितमपि कोशद्रव्यं कोश एव को कथ्यत इति लौकिकव्यवहारस्य सुप्रसिद्धत्वात् न दोषः, सेनापत्यादिमनुजरत्नानि चत्वारि विनीतायां समुत्पन्नानि, | अश्वरलहस्तिरले एते द्वे पञ्चेन्द्रियतिर्यग्रले वैताब्यगिरेः पादमूले-मूलभूमौ समुत्पन्ने, सुभद्रानाम खीरसं उत्तरस्यां विद्याधरश्रेण्यां समुत्पन्नं ॥ अथ षट्खण्डं पालयंश्चक्री यथा प्रववृते तथाह
तए णं से भरहे राया चउदसण्हं रयणाणं णवण्हं महाणिहीणं सोलसण्इं देवसाहस्सीणं बत्तीसाए रायसहस्साणं बत्तीसाए उडुकहाणिभासहस्साणं बत्तीसाए जणवयकल्लाणिआसहस्साणं बत्तीसाए बत्तीसइबद्धाणं णाडगसहस्साणं तिण्डं सट्ठीणं सूयारसयाणं अट्ठारसहं सेणिपसेणीगं चउरासीइए आससयसहस्साणं चउरासीइए वंतिसयसहस्साणं चतरासीइए रहसयसहस्साणं छण्णउइए
520099000000000000000000000000
दीप
अनुक्रम [१२३]
बीजम्बू. ४010
★ अत्र मूल-संपादने सूत्रक्रमाकने मुद्रणदोषस्य कारणात् 'सू०६८' इति द्विवारान् मुद्रितं
-भरत-नरदेवस्य धर्मदेवत्वं प्राप्तिः
~5564