________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [३],
----- मूलं [६८] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत सूत्रांक
[६८]
चक्रिणं कुर्वन्ति ते देवाः। आप कृताभियेको यचके तदाह-तए 'मित्यादि, ततः स भरतो राजा महतातिशायिना राज्याभिषेकेणाभिषिक्तः सन् कौटुम्बिकपुरुषान् शब्दयति शब्दयित्वा चैवमवादीत, तदेवाह-वियमेव भो देवानुप्रिया ! यूयं हस्तिस्कन्धयरमताः विनीतायाः राजधान्याः शृङ्गाष्टकत्रिकचतुष्कचत्वरादिषु प्राग्व्याख्यातेषु मारपदे महता र शब्देलोद्घोषयन्तो-जत्पन्तो जल्पन्तः, अब शत्रन्तस्यापि अविक्क्षणान कर्मनिर्देशः, आमीक्ष्ण्ये शियन, -
छुल्क यावक् द्वादश संवत्सरा कालो मानं यस्यातीति द्वादशसंवत्सरिकस्तं प्रमोदहेतुत्वात् प्रमोद-उत्सव पोषक्त लोपयित्वा च ममतामाज्ञप्तिको प्रत्यर्पयता, उच्छुल्कादिपदव्याख्या प्राग्वत्, अथ ते आज्ञप्ताः यथा प्रवृत्तवन्तस्तथाऽह
तए कामिति, ततसे कौटुम्बिकपुरुषाः भरतेन राज्ञा एवमुक्ताः सन्तो हटतुष्टचित्तानन्दिताः 'हस्सियस'ति हर्षवधा-13 विसर्पदयाः विनयेन वचनं प्रतिशृण्वन्ति प्रतिश्रुत्य च क्षिप्रमेय हस्तिस्कन्धधरगताः यावत्पदात् विणीबार राय-13 हागीए सिंघाउमतिगे'त्यादि प्राचं, कियदंतमित्याह-यावद् घोषयन्ति र स्वा च एतामाज्ञक्षिका प्रत्यार्पयन्ति । अथ
भरतः किचके इत्याह-साए ण'मिति, तत्तः स. भरतो राजा महत्ता २ राज्याभिषेकेणाभिपित्तः सन् सिंहासनाकम्युपातिष्ठति अभ्युत्थाय रखीस्तेन यावत् 'बत्तीसाए उडुकल्लाणिमासहस्सेहिं बत्तीसाए जणषयकल्लाणिासहस्सेहि शक्तीसाए बच्चीसइब हिं' इति आय, झात्रिंशता द्वाविंशबैनाटकसहती साई संगरिवृतोऽभिषेकपीठात पौरस्बेन । निसोपानप्रतिरूपकेणः प्रत्यकोहति प्रत्यक्सा चाभियामण्डपात् प्रतिनिष्कामति प्रतिनिष्कम्प च क्वैवाभिपेक्य
दीप
अनुक्रम [१२२]
JinElemnitiniented
~554~