________________
आगम
(१८)
प्रत
सूत्रांक
[ ६८ ]
दीप
अनुक्रम
[१२२]
वक्षस्कार [3],
मूलं [ ६८ ]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः
श्रीजम्बूद्वीपशातिचन्द्री - या वृत्तिः
॥२७१ ॥
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्तिः)
Jan Emini
स मरतोऽष्टमभके परिणमति सति आभियोग्यान् देवान् शब्दवति चन्दवित्वा च एवमवादीत्, किमवादीदित्वाह| 'खिप्पामेव 'ति क्षिप्रमेव भी देवानुप्रिया विनीताया राजधान्या उत्तरपौरस्त्ये दिग्भागे ईशानकोणे इत्यर्थः तस्यात्यन्तप्रशस्तत्वात्, अभिषेकाय मण्डपः अभिषेकमण्डपलं विकुर्वत विकुर्व्य च मम तामाज्ञातिं प्रत्यर्पयत, 'तए 'मित्यादि, ततस्ते आभियोग्या देवा भरतेन राज्ञा एवमुक्ताः सन्तो दृष्टतुष्टादिपदानि प्रायत् एवं स्वामिन् 1 यथैव यूयमादिशत | आइया-खामिपादानामनुसारेण कुर्म्म इत्येवंरूपेण विनयेन वचनं प्रतिशृण्वन्ति - अभ्युपगच्छन्ति, 'पंडिसुणित्ता' इत्यादि, प्रतिश्रुत्य च विनीताया राजधान्या उत्तरपौरस्त्यं दिग्भानमपक्रामन्ति गच्छन्ति, अपक्रम्य च वैक्रियसमुद्| घासेन-उत्तरवैक्रियकरणार्थकप्रयलविशेषेण समवनन्ति - आत्मप्रदेशान् द्दूरतो विक्षिपन्ति, तरस्वरूपमेव व्यनकि| सोयानि योजनानि दण्ड इव दण्ड:- ऊर्ध्वाधआयतः शरीरबाहल्यो जीवप्रदेशस्तं निसृजन्ति-शरीराद्वहिर्निष्काशयन्ति निसृज्य च तथाविधान् पुद्गलान आददते इति एतदेव दर्शयति, तद्यथा-रखानों-कर्केतनादीनां माघत्पदात् 'वइराणं वेरुलिआणं लोहिअक्खाणं मसारगल्लाणं हंसगभाणं पुलयाणं सोगन्धिआणं जोईरसाणं अजणानं | अंजणपुलयाणं जागरूवाणं अंकाणं फलिहाण' मिति संग्रहः, रिह्मणमिति साक्षादुपासं, एतेषां सम्बन्धिनीबाबादरान्-असारान् पुद्गलान् परिशातयन्ति-त्यजन्ति यथासूक्ष्मान-सारान् पुनान पर्याददते-गृहन्ति चर्यादाय च | चिकीर्षित निर्माणार्थं द्वितीयमपि वारं वैक्रियसमुद्घातेन समवनन्ति, समवहत्य च बहुसमरमणीयं भूमिभाणं विदु
Fraterne Oy
~ 545~
३वक्षस्कारे भरतस्य चक्रवर्त्ति त्वाभिषेकः
सू. ६८
॥२७१॥