________________
आगम
(१८)
“जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [३],
---- मूलं [६] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति:
प्रत
तिची
सूत्रांक [६]]
श्रीजम्यू-
ग्यस्तानि वरभूषणाणिवेषां ते तथा तेषा, तथा मुखमाण्डफ-मुखाभरणे भरपूजा-प्रलम्बगुच्छाः स्वासका-रणा- म्यस्तानिय
वक्षस्कारे द्वीपशा- कारा अन्वालङ्काराः अहिलाणं-गुरुसंयमनं एताम्येषां सन्तीति मुखमाण्डकाक्लखासकाहिलाणाः मत्वर्थीवलोपट-18| भरतस्य
नादेवं प्रयोगः, तथा चमरीगण्डैः-चामरदण्डैः परिमण्डिता कटियेषां ते तथा ततः कर्मधारयस्तेषां, किरमता विनीताया या वृत्तिः
8 वरतरुणा-परयुवपुरुषास्तैः परिगृहीतानां दवरकितानामित्यर्थः, अष्टोत्तरे सतं मरतुरगाणा पुरतो बथाना सम्भ॥२६५॥
| खितं । अथेभा:-'तयणतरं चणे ईसिदंताणं इसिमत्तार्ण इसितुंगार्ण इसिपलंगडायविसालधवलदैताणे कंचणकोसीपविट्ठदन्ताणं कंचणमणिरयणभूसिआणं पैरपुरिसांरोहगसंपउत्ताणं गयाणे अट्ठसवं पुरओं अहाणुपुषीए संपत्थिति।
पहान्तानां-मनाग्माहितशिक्षाणां गजानामिति योगः ईषन्मत्तानो यौवनारम्भवत्तिस्वात् ईपत्तहानी-शानां तम्मा. A देव उच्छङ्ग इवोत्सङ्ग:-पृष्ठदेशः ईषदुत्सङ्गे उन्नता विशालाश्च यौवनारम्भंवर्तित्वादेव तेच ते धवलदस्तावेति समा-18 1. सोऽतस्तेषां, काशनकोशी-सुवर्णखोला तस्यां प्रविष्टा दन्ताः अर्थाद् विषाणाख्या येषां ते तथा तेषां, काश्चनमणिरत
भूपितानामिति व्यक, वरपुरुषा-ये आरोहका निषादिनस्तैः सम्प्रयुक्ताना-सजिताना गजाना-नाजकलभामामष्टोत्तरे
शतं पुरतो यथानुपूर्ध्या सम्प्रस्थितं । अथ रथा:-'तयणतरं च णं सछत्ताण सम्झवाणे सघंटाणं सपडागाणं सतोरण-1 ॥२६५॥ है वराणं सनंदिघोसाणं सखिखिणीजालपरिक्खिसाणं हेमवयचित्ततिणिसकणगणिजुसदारुगाणं कालायससुकपणेमिर्जतक
माणं सुसिलिद्ववत्तमण्डलधुराणं आइण्णवरसुरगसुसंपउत्ताणं कुसलणरच्छेअसारहिसुसंपग्गहिआणं बत्तीसतोणपरि-13
दीप
డాలలో
अनुक्रम [१२१]
JinEleinitinusiall
~ 533~